Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

102 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 102 has not been proofread.

RY OF CULTURE GOVERNMENT OF NAV OF INDIA SL 101 ६
अथ ज्योतिलकखरूपनिरूपणं । तत्र जिनगेयादिकथनं । चन्द्र श्रादित्य-पर-नचच- [atha jyotilakakharūpanirūpaṇaṃ | tatra jinageyādikathanaṃ | candra śrāditya-para-nacaca-]
प्रकीर्णक ताराभेदात् पञ्चविधज्योतिष्कभेदकथनं । एतत्कथनमुखेन षोड़शीपनि था, - [prakīrṇaka tārābhedāt pañcavidhajyotiṣkabhedakathanaṃ | etatkathanamukhena ṣoḍa़śīpani thā, -]
जम्बूद्वीपः, घातकीखण्डदीपः, पुष्करवरः, वारणिवरः, चीवरः, घृतवर वाद्रवरः, नन्दीश्व- [jambūdvīpaḥ, ghātakīkhaṇḍadīpaḥ, puṣkaravaraḥ, vāraṇivaraḥ, cīvaraḥ, ghṛtavara vādravaraḥ, nandīśva-]
रवरः, चरुणवर, चरणाभासवरः, कुण्डलवरः, शङ्खवरः, रुबरः, भुजगवरः, कुश गवरः, [ravaraḥ, caruṇavara, caraṇābhāsavaraḥ, kuṇḍalavaraḥ, śaṅkhavaraḥ, rubaraḥ, bhujagavaraḥ, kuśa gavaraḥ,]
क्रौञ्चवर येति [krauñcavara yeti ] 1
--
2 धन्यविध षोड़शद्दोपकथनं यथा, -- मनःशिलापः हरितालद्वीपः, सिन्दूरवरः, शाम रः, [dhanyavidha ṣoḍa़śaddopakathanaṃ yathā, -- manaḥśilāpaḥ haritāladvīpaḥ, sindūravaraḥ, śāma raḥ,]
चञ्जनकवरः, हिङ्गुलिकवर, रूप्यवरः, सुवर्णवरः, वज्रवरः, वैदूर्य्यवरः, नागवरः, भूत वर, यक्ष- [cañjanakavaraḥ, hiṅgulikavara, rūpyavaraḥ, suvarṇavaraḥ, vajravaraḥ, vaidūryyavaraḥ, nāgavaraḥ, bhūta vara, yakṣa-]
वरः, देववरः, शहीन्द्रवराः खयम्पूरमणयेति । तच लवणाम्बुधिः, कालोदक म्बुधिखेति कथन- [varaḥ, devavaraḥ, śahīndravarāḥ khayampūramaṇayeti | taca lavaṇāmbudhiḥ, kālodaka mbudhikheti kathana-]
पूयेकं पूर्वोक्तदीपनामभिः प्रत्येकं समुद्रनामकथनञ्च । जम्बुद्दीपादीनां प्रत्येक विस्तारसंस्था [pūyekaṃ pūrvoktadīpanāmabhiḥ pratyekaṃ samudranāmakathanañca | jambuddīpādīnāṃ pratyeka vistārasaṃsthā]
दिकथनं । ष प्रत्येकं रसविशेषकथनं । तत्र लवणसमुद्र, कालेोदकममुद्र, स्वयम्भूरमणस- [dikathanaṃ | ṣa pratyekaṃ rasaviśeṣakathanaṃ | tatra lavaṇasamudra, kāleोdakamamudra, svayambhūramaṇasa-]
मुद्र च जलचर तुः सन्ति नान्यचेतिकथनं । अनुष्य ने वेतविभागस्य कभीग भूमिविभागस्य च [mudra ca jalacara tuḥ santi nānyacetikathanaṃ | anuṣya ne vetavibhāgasya kabhīga bhūmivibhāgasya ca]
पर्यन्तपर्वतद्वयनिरूपणं । ताराां स्थितिस्थमादिनिरूपणं । चन्द्रादीनां स्थितिस्थानादि- [paryantaparvatadvayanirūpaṇaṃ | tārāाṃ sthitisthamādinirūpaṇaṃ | candrādīnāṃ sthitisthānādi-]
निरूपणं । यो वैमानखरूपकथनं । ग्दादीनां व्यासादिनिरूपणं । तेषां किरणप्रमाणनि- [nirūpaṇaṃ | yo vaimānakharūpakathanaṃ | gdādīnāṃ vyāsādinirūpaṇaṃ | teṣāṃ kiraṇapramāṇani-]
रूपणं । चन्द्रादीना विमानवाहका रूपादिकथनं । केषाचिनचचाणां दिग्विभागकथनं । [rūpaṇaṃ | candrādīnā vimānavāhakā rūpādikathanaṃ | keṣācinacacāṇāṃ digvibhāgakathanaṃ |]
चलाचलनचचनिरूपणं । ग्रहाणामवस्थानक्रमकथनं । विश्वाद्यानयनप्रकारकथनं । पूर्वोक्तरज्जु- [calācalanacacanirūpaṇaṃ | grahāṇāmavasthānakramakathanaṃ | viśvādyānayanaprakārakathanaṃ | pūrvoktarajju-]
क्षेत्र प्रमाणादिकथनं । चचसन्दष्टिप्रक्रियाकथनं । ज्योतिर्विम्ब संख्या यानयनादिप्रकारकथनं । [kṣetra pramāṇādikathanaṃ | cacasandaṣṭiprakriyākathanaṃ | jyotirvimba saṃkhyā yānayanādiprakārakathanaṃ |]
चन्द्रस्य परिवारकथनं । चष्टाशीतिग्रहाणां नामानि यथा, -काल-विकाल- लोहित-कनक- [candrasya parivārakathanaṃ | caṣṭāśītigrahāṇāṃ nāmāni yathā, -kāla-vikāla- lohita-kanaka-]
कनकसंस्थान- चन्तरद- दुन्दुभि रत्ननिभ-रूपनिभीसप्रभृतयः । सूय्यचन्द्रयोरन्तरज्ञाने पायकथनं । [kanakasaṃsthāna- cantarada- dundubhi ratnanibha-rūpanibhīsaprabhṛtayaḥ | sūyyacandrayorantarajñāne pāyakathanaṃ |]
नयेोः वीथीनिरूपणादिकं । चन्द्रादीनां परिध्यानयनप्रक्रियाकथनं । दिनराचि हेतुकथनं । [nayeोḥ vīthīnirūpaṇādikaṃ | candrādīnāṃ paridhyānayanaprakriyākathanaṃ | dinarāci hetukathanaṃ |]
नयोः हासष्टदिकारणकथनं । अयनाद्यानयनप्रकारकथनं । सूर्य्यचन्द्रयोः गमनप्रकारकथनं । [nayoḥ hāsaṣṭadikāraṇakathanaṃ | ayanādyānayanaprakārakathanaṃ | sūryyacandrayoḥ gamanaprakārakathanaṃ |]
यस्तोदयानयनप्रकारकथनं । चापानयन प्रक्रियाकथनं । समुद्रचारक्षेत्र निरूपणञ्च । वेदिकाक्षेत्र- [yastodayānayanaprakārakathanaṃ | cāpānayana prakriyākathanaṃ | samudracārakṣetra nirūpaṇañca | vedikākṣetra-]
फलादिकथनं । द्वीपचारकथनं । चन्द्रादिपथ या सप्रमाणादिकथनं । सूतापस्य क्षेत्रविभाग- [phalādikathanaṃ | dvīpacārakathanaṃ | candrādipatha yā sapramāṇādikathanaṃ | sūtāpasya kṣetravibhāga-]
प्रक्रियाकथनं । चन्द्रादित्यग्रहाणां परिविभ्रमणकाला नयनप्रकारकथनं । चन्द्रादित्यायाने चच [prakriyākathanaṃ | candrādityagrahāṇāṃ parivibhramaṇakālā nayanaprakārakathanaṃ | candrādityāyāne caca]
भक्तिकाला नयनप्रकारकथनं । राहोः नक्षत्रभुक्तिनिरूपणं । मलमासप्रकारप्रतिपादनं । दचि- [bhaktikālā nayanaprakārakathanaṃ | rāhoḥ nakṣatrabhuktinirūpaṇaṃ | malamāsaprakārapratipādanaṃ | daci-]
खोत्तरायण प्रारभे नचत्रायणप्रकारकथनं । विषुवे ग्रहनचचादीनामानयनप्रकारकथनं । तारा- [khottarāyaṇa prārabhe nacatrāyaṇaprakārakathanaṃ | viṣuve grahanacacādīnāmānayanaprakārakathanaṃ | tārā-]
शाकाकारविशेषकथनं । कृत्तिकादीनां परिवारताराकथनं । तत्संया तु एकादशोत्तरशताधिक- [śākākāraviśeṣakathanaṃ | kṛttikādīnāṃ parivāratārākathanaṃ | tatsaṃyā tu ekādaśottaraśatādhika-]
सहल [sahala ] (११११ [1111] ) मितिकथनञ्च । [mitikathanañca |]
वथ विमानलोक निरूपणं । तत्र च चयोविंशतिसहित चतुरशीतिलच सप्तनवतिसह संख्या- [vatha vimānaloka nirūpaṇaṃ | tatra ca cayoviṃśatisahita caturaśītilaca saptanavatisaha saṃkhyā-]
मितजिनभवनकथनं । द्वादशकल्पानां नामकथनं । तव नामानि यथा, -सोध ऐशान-सन- [mitajinabhavanakathanaṃ | dvādaśakalpānāṃ nāmakathanaṃ | tava nāmāni yathā, -sodha aiśāna-sana-]
कुमार- माहेन्द्रप्रभृतीनि । कल्पातीतविमान संख्याकथनं । इन्द्रकमंख्याकथनं । चर्चिरर्चिर्मी- [kumāra- māhendraprabhṛtīni | kalpātītavimāna saṃkhyākathanaṃ | indrakamaṃkhyākathanaṃ | carcirarcirmī-]
लिनी-वेरा-वैरोचनाख्यानि चत्वारि विमानानि दिग्गतानि, सोनरूपात स्फटिकायानि चत्वारि [linī-verā-vairocanākhyāni catvāri vimānāni diggatāni, sonarūpāta sphaṭikāyāni catvāri]

Like what you read? Consider supporting this website: