Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 5 (1879)
73 (of 391)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
69
विषयः । माहात्म्यादिवर्णनं । चत्र असुरविप्रकृतानां देवानां मुखमालिन्यं निर्वर्ण्य सन्तप्त-
हृदयेन अगस्त्येन खतेजसा दानवकुलं भस्मसात्कृत्वा [viṣayaḥ | māhātmyādivarṇanaṃ | catra asuraviprakṛtānāṃ devānāṃ mukhamālinyaṃ nirvarṇya santapta-
hṛdayena agastyena khatejasā dānavakulaṃ bhasmasātkṛtvā ] 'किमिदमनुष्ठितं हिंसारूपं
महत्पापमिति [kimidamanuṣṭhitaṃ hiṃsārūpaṃ
mahatpāpamiti] ' खेदमधिगच्छता अगस्त्येश्वराभिधानलिङ्गप्रतिष्ठाटत्तान्तकथनं ।
गुह्येश्वर लिङ्गमाहात्म्य कीत्र्त्तनं । यत्र मकराभिधानस्य महर्षेर्वृत्तान्तकीर्त्तनं । टण्टेश्वर-
लिङ्गमाहात्म्य [khedamadhigacchatā agastyeśvarābhidhānaliṅgapratiṣṭhāṭattāntakathanaṃ |
guhyeśvara liṅgamāhātmya kītrttanaṃ | yatra makarābhidhānasya maharṣervṛttāntakīrttanaṃ | ṭaṇṭeśvara-
liṅgamāhātmya] ' । च्चत्र गणनायकस्य टष्टस्य वृत्तान्तकथनं । डमरुकेश्वर लिङ्ग-
माहात्म्यौं । रुरुपुत्रेण सुरपुरान्निर्व्वासितानां वासवादीनां खेदराशितः समुङ्गतायाः
देव्याः समरमंरम्भे रुरुपुत्रादशिवमाशङ्कमानायाः महाकालवने पलायनादिष्टत्तान्त-
[| ccatra gaṇanāyakasya ṭaṣṭasya vṛttāntakathanaṃ | ḍamarukeśvara liṅga-
māhātmyauṃ | ruruputreṇa surapurānnirvvāsitānāṃ vāsavādīnāṃ khedarāśitaḥ samuṅgatāyāḥ
devyāḥ samaramaṃrambhe ruruputrādaśivamāśaṅkamānāyāḥ mahākālavane palāyanādiṣṭattānta-
] • कथनं । अनादिकल्पेश्वर लिङ्गमाहात्म्य । तत्र अहमेव ज्यायानिति विवदमानयेोः
पद्मनाभपद्मजन्मनोरुद्धघोलोकप्रयाणादिकथनं । स्वर्गद्वारेश्वरमाहात्म्यकीर्त्तनं ।
तत्र वहिमुखनिहितस्य शैवरेतसः सुवर्णस्य उद्भवादिकथनं । तलाभाय चन्योन्यं
प्रहरतां सुरासुरादीनां निधनादिकथनञ्च । विष्टपेश्वर लिङ्गमाहात्म्य ं । यत्र देव-
र्षिणा सह देवेन्द्रस्य महाकाल वनगमनादिवृत्तान्तकथनं । कपालेश्वर माहात्म्यकथनं ।
तत्र कापालिक वेशेन महाकालवने प्रविशन्तं कपालिनं तत्त्वतोऽजानतां विप्राणां
लोट्रादिप्रक्षेपविवरणकीर्त्तनं । स्वर्गद्वारेश्वर लिङ्गमाहात्म्यकथनं । तत्र गणमुखात
विष्णुना सुदर्शनेन ताडितस्य वीरभद्रस्य निधनष्टत्तान्तमुपश्रुत्य शूलमादाय
शूलिने दक्षयज्ञप्रवेशे उपेन्द्रादीनामन्तर्द्धनकथनं । महेशकृतस्वर्गद्वारनिरोध-
वृत्तान्तकीर्त्तनञ्च । कर्केटेश्वर लिङ्गमाहात्म्यकथनं । तत्र मातुः शापेन भीतानां
शेषादीनां तपस्यादिवर्णनं । कर्कोटकस्य महाकालवनप्रवेशादिविवरणञ्च । सि-
वेश्वरलिङ्गमाहात्म्य ं महाकालवनं प्रविश्य सिद्धानां तपश्चरणादिष्टत्तान्तवर्णनं ।
लोकपालेश्वर लिङ्गमाहात्म्यकीर्त्तनं । दानवकुलाकुलितानां लोकपालानां नाराय-
शोपदेशेन महाकाल वनगमनादि ष्टत्तान्तकीर्त्तनं । कामेश्वरलिङ्गमाहात्म्यकीर्त्तनं ।
वनगमनादिवृत्तान्तकीर्त्तनं
यत्र ब्रह्मशरीरात् कामस्य उत्पत्तिकथनं । कामं प्रति ब्रह्मणः शापदान विवरणादि-
कीर्त्तनञ्च । कुटुम्बेश्वरलिङ्गमाहात्म्य [kathanaṃ | anādikalpeśvara liṅgamāhātmya | tatra ahameva jyāyāniti vivadamānayeोḥ
padmanābhapadmajanmanoruddhagholokaprayāṇādikathanaṃ | svargadvāreśvaramāhātmyakīrttanaṃ |
tatra vahimukhanihitasya śaivaretasaḥ suvarṇasya udbhavādikathanaṃ | talābhāya canyonyaṃ
praharatāṃ surāsurādīnāṃ nidhanādikathanañca | viṣṭapeśvara liṅgamāhātmya ṃ | yatra deva-
rṣiṇā saha devendrasya mahākāla vanagamanādivṛttāntakathanaṃ | kapāleśvara māhātmyakathanaṃ |
tatra kāpālika veśena mahākālavane praviśantaṃ kapālinaṃ tattvato'jānatāṃ viprāṇāṃ
loṭrādiprakṣepavivaraṇakīrttanaṃ | svargadvāreśvara liṅgamāhātmyakathanaṃ | tatra gaṇamukhāta
viṣṇunā sudarśanena tāḍitasya vīrabhadrasya nidhanaṣṭattāntamupaśrutya śūlamādāya
śūline dakṣayajñapraveśe upendrādīnāmantarddhanakathanaṃ | maheśakṛtasvargadvāranirodha-
vṛttāntakīrttanañca | karkeṭeśvara liṅgamāhātmyakathanaṃ | tatra mātuḥ śāpena bhītānāṃ
śeṣādīnāṃ tapasyādivarṇanaṃ | karkoṭakasya mahākālavanapraveśādivivaraṇañca | si-
veśvaraliṅgamāhātmya ṃ mahākālavanaṃ praviśya siddhānāṃ tapaścaraṇādiṣṭattāntavarṇanaṃ |
lokapāleśvara liṅgamāhātmyakīrttanaṃ | dānavakulākulitānāṃ lokapālānāṃ nārāya-
śopadeśena mahākāla vanagamanādi ṣṭattāntakīrttanaṃ | kāmeśvaraliṅgamāhātmyakīrttanaṃ |
vanagamanādivṛttāntakīrttanaṃ
yatra brahmaśarīrāt kāmasya utpattikathanaṃ | kāmaṃ prati brahmaṇaḥ śāpadāna vivaraṇādi-
kīrttanañca | kuṭumbeśvaraliṅgamāhātmya] ' । तत्र नीलकण्ठरूपधारिणा भगवता नीलकण्टेन
समुद्रोत्थानं कालकूटं सम्पीय शिप्राप्रवाहेण महाकालवने तत्प्रचिप्तमित्यादि-
वृत्तान्तकथनं । [| tatra nīlakaṇṭharūpadhāriṇā bhagavatā nīlakaṇṭena
samudrotthānaṃ kālakūṭaṃ sampīya śiprāpravāheṇa mahākālavane tatpraciptamityādi-
vṛttāntakathanaṃ | ] 'इन्द्रद्युम्नेश्वर लिङ्गमाह । त्म्य कथनं । तत्र इन्द्रद्युखस्य नृपतेः हिमा-
लयपार्श्वे तपस्यादिकथनञ्च । ईशानेश्वर लिङ्गमाहात्म्य [indradyumneśvara liṅgamāha | tmya kathanaṃ | tatra indradyukhasya nṛpateḥ himā-
layapārśve tapasyādikathanañca | īśāneśvara liṅgamāhātmya] ' । तत्र कुकुण्डाभिधानेन
दानवेन ताडितानां देवानां नारदोपदेशेन महाकालवनप्रवेशादिकथनञ्च ।
अमरेश्वरलिङ्गमाहात्म्यकथनं । तचैकदा सुरसदसि न्नृत्यन्त्याः रम्भायाः तौर्य्यत्रिकेषु
प्रमादमाकलय्य जातकोपस्य वासवस्य महान् मन्युरासीत्, समनन्तरञ्च चभि-
शप्तायास्तस्या नारदोपदेशेन महाकालवनगमनादिविवरणकीर्त्तनञ्च । कलकले -
श्वरलिङ्गमाहात्स्यकीर्त्तनं । तत्र गिरिजया साईं गिरिशस्य कलहटत्तान्तकथनञ्च ।
[| tatra kukuṇḍābhidhānena
dānavena tāḍitānāṃ devānāṃ nāradopadeśena mahākālavanapraveśādikathanañca |
amareśvaraliṅgamāhātmyakathanaṃ | tacaikadā surasadasi nnṛtyantyāḥ rambhāyāḥ tauryyatrikeṣu
pramādamākalayya jātakopasya vāsavasya mahān manyurāsīt, samanantarañca cabhi-
śaptāyāstasyā nāradopadeśena mahākālavanagamanādivivaraṇakīrttanañca | kalakale -
śvaraliṅgamāhātsyakīrttanaṃ | tatra girijayā sāīṃ giriśasya kalahaṭattāntakathanañca |
]
