Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 5 (1879)
68 (of 391)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
64
विषयः । वेदादिशास्त्रदानवृत्तान्तकथनं । मयूरेशरूपेण विनायकेन शङ्खासुरसोदरस्य कम-
लासुरस्य बधटत्तान्तकथनं । मयूरेश्वरमाहात्म्य कथनञ्च ।
१९, २०, २१, २२ अध्याये, — विन्ध्यदेशाधिपस्य घूमाभिधानस्य भूपालस्य भृगुणा
सह संवादेन राज्ञः पूर्व्वजन्मष्टत्तान्तवर्णनं । विन्ध्यदेशवास्तव्यस्य माधवाख्यस्य
ब्राह्मणस्य पत्नग्रा अनपत्यतया निर्वेदमापन्नायाः तपस्यया सन्तोषितात् भगवतो
वरप्राप्तिष्टत्तान्तकथनं । माधवपुत्रस्त्वां हनिष्यतीति श्राकाशवाणी निशम्य भूमस्य
मूच्छी दिविवरणकथनं । तत्र नीतिज्ञानां वादानुवाद विवरणकथनं । माधव-
पुत्ररूपेण विनायकेन धूमबघष्टत्तान्तकथनं । तस्य धूमकेतुनामप्राप्तिकथनं । गणेश-
नामनिर्व्वचनम् । त्रिपुरासुरस्य पुरत्रयनिर्माणादिवृत्तान्तकथनं । पिनाकपाणिकृत .
त्रिपुरबधविवरणकथनं । विशेषेण विनायकमाहात्म्यकथनञ्च । इति शम् ।
[viṣayaḥ | vedādiśāstradānavṛttāntakathanaṃ | mayūreśarūpeṇa vināyakena śaṅkhāsurasodarasya kama-
lāsurasya badhaṭattāntakathanaṃ | mayūreśvaramāhātmya kathanañca |
19, 20, 21, 22 adhyāye, — vindhyadeśādhipasya ghūmābhidhānasya bhūpālasya bhṛguṇā
saha saṃvādena rājñaḥ pūrvvajanmaṣṭattāntavarṇanaṃ | vindhyadeśavāstavyasya mādhavākhyasya
brāhmaṇasya patnagrā anapatyatayā nirvedamāpannāyāḥ tapasyayā santoṣitāt bhagavato
varaprāptiṣṭattāntakathanaṃ | mādhavaputrastvāṃ haniṣyatīti śrākāśavāṇī niśamya bhūmasya
mūcchī divivaraṇakathanaṃ | tatra nītijñānāṃ vādānuvāda vivaraṇakathanaṃ | mādhava-
putrarūpeṇa vināyakena dhūmabaghaṣṭattāntakathanaṃ | tasya dhūmaketunāmaprāptikathanaṃ | gaṇeśa-
nāmanirvvacanam | tripurāsurasya puratrayanirmāṇādivṛttāntakathanaṃ | pinākapāṇikṛta .
tripurabadhavivaraṇakathanaṃ | viśeṣeṇa vināyakamāhātmyakathanañca | iti śam |
] No. 1752. स्कन्दपुराणीयसह्याद्रिखण्डे रेणुकामाहात्म्यविभागः ।
[skandapurāṇīyasahyādrikhaṇḍe reṇukāmāhātmyavibhāgaḥ |
] Place of
Appear-
Substance, country-made paper, 14 x 7 inches. Folia, 113. Lines, 9 on
a page. Extent, 2,542 s'lokas. Character, Nágara. Date, ?
deposit, Nasípura, Zilláh Murshidábád, Rájá Rámachánd Siṃha.
ance, fresh. Verse. Generally correct.
Renuka Máhátmya. - The history of Renuká, daughter of Renuka,
king of Kányakubja. S'iva was charmed by her beauty and wanted to
marry her. The work extends to 64 chapters, and comprises a great
number of anecdotes regarding various places in Central India, and of
Ráma's peregrinations during his exile. It is said to be a part of the
Sahyadri Khanda of the Skanda Purána.
Beginning. ॐ नमो भगवते वासुदेवाय । नारायणं नमस्कृत्य नरचैव नरोत्तमं ।
देवीं सरखतीञ्चैव ततो जयमुदीरयेत् ॥
ऋषय ऊचुः । यत् त्वया कथितं स्कन्द भुक्तिमुक्ति फलप्रदं ।
विरजं मेखलं तीर्थं तदस्माभिः श्रुतं प्रभो ॥
मातृतीर्थमिति ख्यातं विस्तराद् ब्रूहि षन्मुख ।
का चैकवोरा सा देवी जमदग्निश्व को विभो ||
यस्या गर्भे समुद्भूतः स रामः क्षत्रियान्तकः ।
जमदग्निः कथम्भूतः को धेनु ं तस्य वाहरत् ॥
[oṃ namo bhagavate vāsudevāya | nārāyaṇaṃ namaskṛtya naracaiva narottamaṃ |
devīṃ sarakhatīñcaiva tato jayamudīrayet ||
ṛṣaya ūcuḥ | yat tvayā kathitaṃ skanda bhuktimukti phalapradaṃ |
virajaṃ mekhalaṃ tīrthaṃ tadasmābhiḥ śrutaṃ prabho ||
mātṛtīrthamiti khyātaṃ vistarād brūhi ṣanmukha |
kā caikavorā sā devī jamadagniśva ko vibho ||
yasyā garbhe samudbhūtaḥ sa rāmaḥ kṣatriyāntakaḥ |
jamadagniḥ kathambhūtaḥ ko dhenu ṃ tasya vāharat ||
]
