Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 5 (1879)
271 (of 391)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
253
No. 1928. गणेशोपनिषत् ।
[gaṇeśopaniṣat |
] Substance, country-made paper, 11 x 3 inches.
a page. Extent, 34 s'lokas.
Character, Maithilí.
Folia, 3.
Date,
Lines 6 on
? Place of
deposit, Mujoná, Post Tájapura, Darbhángá, Pandit Yáges'vara Páthaka.
Appearance, new. Prose. Correct.
Ganeśopanishad. On the adoration of Gaṇeśa as the Supreme
Divinity-an apocryphal work.
Beginning. अथ गणेशाथर्व्वशीर्षं व्याख्यास्यामः । ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्व [atha gaṇeśātharvvaśīrṣaṃ vyākhyāsyāmaḥ | oṃ namaste gaṇapataye | tvameva pratyakṣaṃ tattva ] '
मसि त्वमेव केवलं कर्त्तासि त्वमेव केवलं कर्तासि । चवत्वस्मान् त्वमेव केवलं
हत्तीसि त्वमेव केवलं सव्र्व्वं खल्विदं ब्रह्मासि त्वञ्च साक्षादात्मासि नित्यम्मृतं वच्मि
सत्यं वच्मि । इत्यादि ।
[masi tvameva kevalaṃ karttāsi tvameva kevalaṃ kartāsi | cavatvasmān tvameva kevalaṃ
hattīsi tvameva kevalaṃ savrvvaṃ khalvidaṃ brahmāsi tvañca sākṣādātmāsi nityammṛtaṃ vacmi
satyaṃ vacmi | ityādi |
] End.
महानद्यां प्रतिमासन्निधौ जला सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादो-
षात् प्रमुच्यते स सर्व्वविद्भवति य एवं वेद । इत्युपनिषत् । ॐ सह नाववत्-
त्यादि । ॐ शान्तिः ३ ।
[mahānadyāṃ pratimāsannidhau jalā siddhamantro bhavati mahāvighnāt pramucyate mahādo-
ṣāt pramucyate sa sarvvavidbhavati ya evaṃ veda | ityupaniṣat | oṃ saha nāvavat-
tyādi | oṃ śāntiḥ 3 |
] Colophon. इति गणेशोपनिषत् ।
विषयः ।
गणेशस्य परब्रह्मखरूपत्वकथनं । माहात्मयादिकीर्तनञ्च ।
[iti gaṇeśopaniṣat |
viṣayaḥ |
gaṇeśasya parabrahmakharūpatvakathanaṃ | māhātmayādikīrtanañca |
] No. 1929. दुर्गेौपनिषत् ।
[durgeौpaniṣat |
] Lines, 6 on
?
Place of
Substance, country-made paper, 11 x 3 inches. Folia, 2.
a page. Extent, 20 s'lokas. Character, Maithilií. Date,
deposit, Mujoná, Post Tájapura, Darbháṅgá, Pandit Yáges' vara Páthaka.
Appearance, new. Prose. Correct.
Durgopanishad. On the adoration of Durgá as the Supreme Divi-
nity: alleged to be a part of the Atharva s'iras Upanishad of the Atharva
Veda.
Beginning. अथातो दुर्गा व्याख्यास्यामः । यथाश्वलायने। भगवन्तं परमेष्ठिनं परिसमेत्या-
वाच । किं जगत्कारणं किं बन्धमोक्षयोः किं त्रयाणां देवानां ब्रह्मविष्णुरुद्राणां
किं दशावताराणां इत्यादि ।
[athāto durgā vyākhyāsyāmaḥ | yathāśvalāyane| bhagavantaṃ parameṣṭhinaṃ parisametyā-
vāca | kiṃ jagatkāraṇaṃ kiṃ bandhamokṣayoḥ kiṃ trayāṇāṃ devānāṃ brahmaviṣṇurudrāṇāṃ
kiṃ daśāvatārāṇāṃ ityādi |
] End.
अन्ते दुर्गातत्त्वं परब्रह्म भवतीत्याह परमेष्ठी भगवानाश्वलायनं भगवन्तं ।
ॐ सह नावित्यादि । ॐ शान्तिः ३ ।
[ante durgātattvaṃ parabrahma bhavatītyāha parameṣṭhī bhagavānāśvalāyanaṃ bhagavantaṃ |
oṃ saha nāvityādi | oṃ śāntiḥ 3 |
] Colophon. इत्यथर्व्वशिरसि दुर्गेौपनिषत् |
दुर्गायाः परब्रह्मवकीर्त्तनादिकं ।
विषयः ।
[ityatharvvaśirasi durgeौpaniṣat |
durgāyāḥ parabrahmavakīrttanādikaṃ |
viṣayaḥ |
]
