Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 5 (1879)

Page:

197 (of 391)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 197 has not been proofread.

End. 179 चयीमयः सर्व्ववन्द्ये । जयत्येकेोऽम्बरस्थितः ।
केचित् प्रत्यक्षस्वर्य्यच्च भिन्नोऽयमिति यद्द्बलात् ॥
वदन्ति मूढवादस्याप्रामाण्यात्त सद्ध्रुवं ॥
यच्छास्त्रबद्धानयनानुसारं ब्रह्मेन्दुपूर्व्वी ऋषयोऽपि चक्रुः ।
स्वं स्वञ्च सिद्धान्तमनल्पकार्थं गूढ़ सतां गोलविदां सुबोधं ॥
च्यतिचाधमपरम्परावज्ञैः नाशितं तदपि सौरमतं तत् ।
तत्कृतेरनवबोधत एवेत्यं किं लेह्यमधुनातनवय्यः ॥
सगोलवासनाबायैः करणग्रन्थ युक्तितः ।
:

स्वस्थूलव्यवहारार्थं स्वाचार्य्यत्वप्रसिद्धये ॥
वस्तुतत्त्वमबुद्धेव खाषैः साकं विरोधतः ।
बहुभिर्बहुधा पव्वं सिद्धान्ताः खधिया कृताः ॥
यतः सांवत्सराचाय्र्यं गुरु श्रीमद्दिवाकरं ।
नत्वा न्टसिंहजोऽर्कस्य मतात श्रीकमलाकरः ।
कृती तत्त्वविवेकाख्यं पूर्व्वास्पृष्टं सवासनं ॥
सिद्धान्तं गोलवित्तुष्टैौ करोति खधियेोत्तमं ॥
ब्राह्मं देवं तथा पिचं प्राजापत्यं गुरोस्तथा । इत्यादि ।
अरुज्जीर्णमाद्येोदितं प्रोज्झा वक्तं नवीनन्विनानुग्रहाद्गोलयुक्ता ।
मदुक्तेर्नवीनत्व सर्व्वप्रतीत्यै चिरं प्राक्तनेोक्तं सदैवास्तु लोके ॥
यः करोति खनाम्ना ज्ञः परस्योत्कृष्टकल्पनां ।
स शीघ्रं चयमाप्नोति जनिञ्चान्त्यजयोनिषु ॥
[cayīmayaḥ sarvvavandye | jayatyekeो'mbarasthitaḥ |
kecit pratyakṣasvaryyacca bhinno'yamiti yaddbalāt ||
vadanti mūḍhavādasyāprāmāṇyātta saddhruvaṃ ||
yacchāstrabaddhānayanānusāraṃ brahmendupūrvvī ṛṣayo'pi cakruḥ |
svaṃ svañca siddhāntamanalpakārthaṃ gūḍha satāṃ golavidāṃ subodhaṃ ||
cyaticādhamaparamparāvajñaiḥ nāśitaṃ tadapi sauramataṃ tat |
tatkṛteranavabodhata evetyaṃ kiṃ lehyamadhunātanavayyaḥ ||
sagolavāsanābāyaiḥ karaṇagrantha yuktitaḥ |
:
|
svasthūlavyavahārārthaṃ svācāryyatvaprasiddhaye ||
vastutattvamabuddheva khāṣaiḥ sākaṃ virodhataḥ |
bahubhirbahudhā pavvaṃ siddhāntāḥ khadhiyā kṛtāḥ ||
yataḥ sāṃvatsarācāyryaṃ guru śrīmaddivākaraṃ |
natvā nṭasiṃhajo'rkasya matāta śrīkamalākaraḥ |
kṛtī tattvavivekākhyaṃ pūrvvāspṛṣṭaṃ savāsanaṃ ||
siddhāntaṃ golavittuṣṭaiौ karoti khadhiyeोttamaṃ ||
brāhmaṃ devaṃ tathā picaṃ prājāpatyaṃ gurostathā | ityādi |
arujjīrṇamādyeोditaṃ projjhā vaktaṃ navīnanvinānugrahādgolayuktā |
madukternavīnatva sarvvapratītyai ciraṃ prāktaneोktaṃ sadaivāstu loke ||
yaḥ karoti khanāmnā jñaḥ parasyotkṛṣṭakalpanāṃ |
sa śīghraṃ cayamāpnoti janiñcāntyajayoniṣu ||
]
Colophon. इति श्रीकमलाकरविरचिते सिद्धान्ततत्वविवेके सोत्तर प्रश्नाधिकारः ।
ष्यथात्र साडम्बरदखमंख्यपलांशकैरस्ति च दक्षिणस्यां ।
गोदावरीसौम्यविभागसंस्थं दुर्गञ्च यद्देवगिरीतिनाम्ना ||
प्रसिद्धमस्मान्नृप १६ योजनैः प्राग् - याम्यान्तराशास्थि तपाथरी च ।
विदर्भदेशान्तरगास्ति रम्या राजां पुरी तद्गत देशमध्ये ॥
तस्यास्तु किञ्चित् परभाग एव सार्द्धद्वितुल्यैः किल योजनैश्च ।
गोदा वरीवर्त्ति सदैव गङ्गा या गौतमप्रार्थनया प्रसिद्धा ॥
च्यस्याः सतां सौम्यतरोपकण्ठे ग्रामोऽस्ति गोलाभिधया प्रसिद्धः ।
तथैव याम्ये पुरुषेात्तमाख्या पुरी तयोरन्तरगा स्वयं सा ॥
यस्यां सदानन्दकुले रमन्ते ग्टहाग्नि [iti śrīkamalākaraviracite siddhāntatatvaviveke sottara praśnādhikāraḥ |
ṣyathātra sāḍambaradakhamaṃkhyapalāṃśakairasti ca dakṣiṇasyāṃ |
godāvarīsaumyavibhāgasaṃsthaṃ durgañca yaddevagirītināmnā ||
prasiddhamasmānnṛpa 16 yojanaiḥ prāg - yāmyāntarāśāsthi tapātharī ca |
vidarbhadeśāntaragāsti ramyā rājāṃ purī tadgata deśamadhye ||
tasyāstu kiñcit parabhāga eva sārddhadvitulyaiḥ kila yojanaiśca |
godā varīvartti sadaiva gaṅgā yā gautamaprārthanayā prasiddhā ||
cyasyāḥ satāṃ saumyataropakaṇṭhe grāmo'sti golābhidhayā prasiddhaḥ |
tathaiva yāmye puruṣeाttamākhyā purī tayorantaragā svayaṃ sā ||
yasyāṃ sadānandakule ramante gṭahāgni
]
++ स्वगुणास्तरुण्यः ।
परस्परं शीकर सेचनाद्यैर्नकोनको भाषणतत्परास्ताः ॥
[svaguṇāstaruṇyaḥ |
parasparaṃ śīkara secanādyairnakonako bhāṣaṇatatparāstāḥ ||
]

Like what you read? Consider supporting this website: