Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 5 (1879)
186 (of 391)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
168
न्तयोः पूजाविधिकथनं । पवित्रारोपणविधिः । काम्यपूजाविधिकथनं । ध्यान-
भेदे फलभेदकथनं । नित्यचण्डिकाध्यानकथनादिकं । नवदुर्गाविधिकथनं ।
स्याश्विने नवदुर्गामहोत्सवादिविधानं । शतचण्डीविधिकथनं । यनारयाद्य
खिलदुरितशान्त्युपायकथनं । मण्डपरचनार्थं प्राचीसाधनविधिकथनं । कुण्ड-
निर्माणविधिकथनं । ष्यग्निस्थापनादिविधिकथनं । ष्यत्र सर्व्वत्र प्रयोगकथनं ।
कुमारीपूजाविधिः । पूज्यापूज्य कुमारीलक्षणकथनं । खुक्खुवादिनिम्माणप्रक्रि-
यादिकीर्त्तनञ्च ।
[ntayoḥ pūjāvidhikathanaṃ | pavitrāropaṇavidhiḥ | kāmyapūjāvidhikathanaṃ | dhyāna-
bhede phalabhedakathanaṃ | nityacaṇḍikādhyānakathanādikaṃ | navadurgāvidhikathanaṃ |
syāśvine navadurgāmahotsavādividhānaṃ | śatacaṇḍīvidhikathanaṃ | yanārayādya
khiladuritaśāntyupāyakathanaṃ | maṇḍaparacanārthaṃ prācīsādhanavidhikathanaṃ | kuṇḍa-
nirmāṇavidhikathanaṃ | ṣyagnisthāpanādividhikathanaṃ | ṣyatra sarvvatra prayogakathanaṃ |
kumārīpūjāvidhiḥ | pūjyāpūjya kumārīlakṣaṇakathanaṃ | khukkhuvādinimmāṇaprakri-
yādikīrttanañca |
] No. 1856. श्राद्धप्रदीपः ।
[śrāddhapradīpaḥ |
] Substance, country-made paper, 13 x 4 inches. Folia, 74. Lines, 9 on
a page. Extent, 2,646 s'lokas. Character, Maithilí. Date, ? Place of
deposit, Magrání, Post Madhubaní, Darbhángá, Pandit Kánáilála Jhá.
Appearance, fresh. Prose and verse. Correct.
S'ráddha-pradípa. A digest of the rules for performing S'ráddhas.
By Vardhamána Mis'ra.
Beginning. अभिनवरसवेणिः पादपद्मे मुरारे-
[abhinavarasaveṇiḥ pādapadme murāre-
] End.
र्मदनमथनमालेमालतीपुष्पमाला ।
जयति जयपाताका काप्यसौ मोक्षलक्ष्म ।
कलिकलुषनिहन्त्री जान्हवी नः पुनातु ॥
हरिं प्रणम्य सव्र्व्वजं नीलोत्पलदलत्विषम् ।
चालोच्य मुनिवाक्यानि श्राद्धस्य विधिरुच्यतॆ ॥
ननु
किं श्राद्धं तावत्, पिटदेवताको द्रव्यत्यागः । पिण्डपिटयज्ञे तर्पणे अति-
व्याप्तेः, न च ब्राह्मणभोजनपर्य्यन्तत्वेन स एव विशेष्यः, शूद्रकर्टक श्राद्धाव्याप्तेः ।
इत्यादि ।
तत्पुत्राद्यभावे सतीति मन्तव्यम् ।
स्मृतीः पुराणानि च शास्त्रजातं ज्ञात्वा विचार्य्यपि च शास्त्रयुक्त्या ।
श्रीवर्द्धमानेन कृतः प्रदीपः खान्ते सतां शर्म समातनोतु ॥
[rmadanamathanamālemālatīpuṣpamālā |
jayati jayapātākā kāpyasau mokṣalakṣma |
kalikaluṣanihantrī jānhavī naḥ punātu ||
hariṃ praṇamya savrvvajaṃ nīlotpaladalatviṣam |
cālocya munivākyāni śrāddhasya vidhirucyataॆ ||
nanu
kiṃ śrāddhaṃ tāvat, piṭadevatāko dravyatyāgaḥ | piṇḍapiṭayajñe tarpaṇe ati-
vyāpteḥ, na ca brāhmaṇabhojanaparyyantatvena sa eva viśeṣyaḥ, śūdrakarṭaka śrāddhāvyāpteḥ |
ityādi |
tatputrādyabhāve satīti mantavyam |
smṛtīḥ purāṇāni ca śāstrajātaṃ jñātvā vicāryyapi ca śāstrayuktyā |
śrīvarddhamānena kṛtaḥ pradīpaḥ khānte satāṃ śarma samātanotu ||
] Colophon. इति महामहोपाध्याय श्रीवर्द्धमानविरचितः श्राद्धप्रदीपः समाप्तः । शुभमस्तु ।
अन्याभिमतश्राद्धलक्षणाक्षेपपूर्व्वकं [iti mahāmahopādhyāya śrīvarddhamānaviracitaḥ śrāddhapradīpaḥ samāptaḥ | śubhamastu |
anyābhimataśrāddhalakṣaṇākṣepapūrvvakaṃ ] 'वेदबोधितपात्रालम्भनपूर्वको द्रव्यत्यागः श्राद्ध-
मिति श्राद्धलक्षण विवेचनं । द्वादशविधश्राद्धभेद निरूपणं । श्राद्धकालनिरूपणं ।
विषयः ।
[vedabodhitapātrālambhanapūrvako dravyatyāgaḥ śrāddha-
miti śrāddhalakṣaṇa vivecanaṃ | dvādaśavidhaśrāddhabheda nirūpaṇaṃ | śrāddhakālanirūpaṇaṃ |
viṣayaḥ |
]
