Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 4 (1877)

Page:

303 (of 367)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 303 has not been proofread.

283
विषयः । लोकपालपूजाविधिः । भागवतदानविधिः । चाश्विने कोजागरकृत्यविधानं ।
कोजागरव्रतविधानं । चाश्वयुजिकर्म्मविधानं । हस्तिनां नीराजनविधिः । कार्त्तिके
त्रिपूरात्सवविधिः । काम्यष्टषोत्सर्ग विधिः । सन्तान व्रतविधिः । राशिव्रतविधिः ।
कृत्तिकाव्रतविधिः। मनोरथ पूर्णिमा व्रत विधानं । सौभाग्यव्रत विधिः । भीष्मपञ्चक-
व्रतविधिः । मार्गशीर्षे चन्द्रपूजाविधिः। दत्तात्रेयजन्मोत्सवविधिः । चन्द्रव्रतवि-
धिः । पौषे ईशानव्रत विधानं । माघीकृत्यनिरूपणं । प्रसङ्गात् माघस्नानविधानं ।
घृतकम्बलादिविधिः। फाल्गुनीकृत्यनिरूपणं । होलिकोत्सवविधानं । अशोक-
व्रतविधिः । लक्ष्मीनारायण व्रत विधिः [viṣayaḥ | lokapālapūjāvidhiḥ | bhāgavatadānavidhiḥ | cāśvine kojāgarakṛtyavidhānaṃ |
kojāgaravratavidhānaṃ | cāśvayujikarmmavidhānaṃ | hastināṃ nīrājanavidhiḥ | kārttike
tripūrātsavavidhiḥ | kāmyaṣṭaṣotsarga vidhiḥ | santāna vratavidhiḥ | rāśivratavidhiḥ |
kṛttikāvratavidhiḥ| manoratha pūrṇimā vrata vidhānaṃ | saubhāgyavrata vidhiḥ | bhīṣmapañcaka-
vratavidhiḥ | mārgaśīrṣe candrapūjāvidhiḥ| dattātreyajanmotsavavidhiḥ | candravratavi-
dhiḥ | pauṣe īśānavrata vidhānaṃ | māghīkṛtyanirūpaṇaṃ | prasaṅgāt māghasnānavidhānaṃ |
ghṛtakambalādividhiḥ| phālgunīkṛtyanirūpaṇaṃ | holikotsavavidhānaṃ | aśoka-
vratavidhiḥ | lakṣmīnārāyaṇa vrata vidhiḥ
]
1
१०शे, — सामान्यतः अमावस्यानिरूपणं । अमावस्याव्रतानि । तत्र पितृव्रतविधिः ।
अमालत्यनिरूपणं। कार्त्तिके कौमुदीमहोत्सवविधानं । दीपान्विताविधिः । गौरी-
केदारव्रतविधानं [10śe, — sāmānyataḥ amāvasyānirūpaṇaṃ | amāvasyāvratāni | tatra pitṛvratavidhiḥ |
amālatyanirūpaṇaṃ| kārttike kaumudīmahotsavavidhānaṃ | dīpānvitāvidhiḥ | gaurī-
kedāravratavidhānaṃ
]
1 युगाद्याकृत्यविधानं । चर्जेदययोगनिरूपणादिकं । सोमवत्य-
मावस्याव्रतविधानं । शूलव्रतविधानं । पयोव्रत विधानं । दर्शश्रादनिरूपनादिकं ।
श्राद्धकालनिरूपणं । एकोद्दिष्टाब्दिक सपिण्डीकरणादिश्राद्धनिरूपणादिकं । चाधाना-
दिविधानं । ग्रहणकालादिनिरूपणं । चूडामणियोगादिनिरूपणं । वारव्रतानि ।
चादित्यहृदयविधिः । सोमवार व्रतादिविधानं । नचत्रत्रतादिविधिः ।
१८शे, सामान्यतः सङ्क्रान्तिनिरूपणं । तत्र विहितव्रतविधिकीर्त्तनं । धान्यसङ्क्रान्ति-
विधिः। पायससङ्क्रान्तिः । विशोकसङ्क्रान्तिव्रतविधिः । तेजःसङ्क्रान्तिव्रतविधिः ।
आयुःसङ्क्रान्तिव्रतविधिः । कीर्त्तिसङ्क्रान्तिव्रतविधिः । शीलसङ्क्रान्तिव्रतविधिः । स्नान-
व्रतविधिः। वृन्ताकत्यागविधिः । शत्रुनाशविधिः । मौनव्रतविधिः । लक्षपूजा-
विधिः ।
लक्षनमस्कारविधिः। लक्षवर्तिदानविधिः । चश्वत्य प्रदक्षिणोद्यापन-
विधिः। अश्वत्योपनयनविधिः । रूपावाप्तिव्रतविधिः । चान्दोलनत्रतविधिः । चैत्रा-
दिमासनियमकथनादिकं । तत्र कान्तिव्रतविधिः । ज्ञानावाप्तिव्रतविधिः । श्रीप्रा-
तिव्रतविधिः । भोगावाप्तिव्रतविधिः । एकभक्तत्रतविधिः । अगस्त्यार्घ्यदानविधिः ।
च्अगस्त्यपूजाविधिः। कार्त्तिकव्रतादिविधिः । प्रदीपत्रतविधिः । जयावाप्तिव्रतवि-
घानं । देवव्रतविधानं । उपवासव्रतानि । चान्द्रायणव्रतविधिः । स्वर्य्यत्रतविधिः ।
इति । शम् ।
(जयसिंहकल्पद्रुमस्य विवरणं समाप्तं ।)
[yugādyākṛtyavidhānaṃ | carjedayayoganirūpaṇādikaṃ | somavatya-
māvasyāvratavidhānaṃ | śūlavratavidhānaṃ | payovrata vidhānaṃ | darśaśrādanirūpanādikaṃ |
śrāddhakālanirūpaṇaṃ | ekoddiṣṭābdika sapiṇḍīkaraṇādiśrāddhanirūpaṇādikaṃ | cādhānā-
dividhānaṃ | grahaṇakālādinirūpaṇaṃ | cūḍāmaṇiyogādinirūpaṇaṃ | vāravratāni |
cādityahṛdayavidhiḥ | somavāra vratādividhānaṃ | nacatratratādividhiḥ |
18śe, sāmānyataḥ saṅkrāntinirūpaṇaṃ | tatra vihitavratavidhikīrttanaṃ | dhānyasaṅkrānti-
vidhiḥ| pāyasasaṅkrāntiḥ | viśokasaṅkrāntivratavidhiḥ | tejaḥsaṅkrāntivratavidhiḥ |
āyuḥsaṅkrāntivratavidhiḥ | kīrttisaṅkrāntivratavidhiḥ | śīlasaṅkrāntivratavidhiḥ | snāna-
vratavidhiḥ| vṛntākatyāgavidhiḥ | śatrunāśavidhiḥ | maunavratavidhiḥ | lakṣapūjā-
vidhiḥ |
lakṣanamaskāravidhiḥ| lakṣavartidānavidhiḥ | caśvatya pradakṣiṇodyāpana-
vidhiḥ| aśvatyopanayanavidhiḥ | rūpāvāptivratavidhiḥ | cāndolanatratavidhiḥ | caitrā-
dimāsaniyamakathanādikaṃ | tatra kāntivratavidhiḥ | jñānāvāptivratavidhiḥ | śrīprā-
tivratavidhiḥ | bhogāvāptivratavidhiḥ | ekabhaktatratavidhiḥ | agastyārghyadānavidhiḥ |
cagastyapūjāvidhiḥ| kārttikavratādividhiḥ | pradīpatratavidhiḥ | jayāvāptivratavi-
ghānaṃ | devavratavidhānaṃ | upavāsavratāni | cāndrāyaṇavratavidhiḥ | svaryyatratavidhiḥ |
iti | śam |
(jayasiṃhakalpadrumasya vivaraṇaṃ samāptaṃ |)
]
No. 1706. कालनिर्णयप्रकाशः ।
[kālanirṇayaprakāśaḥ |
]
?
Substance, country-made paper, 11 x 5 inches. Folia, 105. Lines, 12-
14-15 on a page. Extent, 4,500 slokas. Character, Nágara. Date,
-Place of deposit, Calcutta, Government of India. Appearance, fresh. Prose
and verse.
Correct.
202

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: