Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 4 (1877)

Page:

302 (of 367)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 302 has not been proofread.

282
विषयः । १३शे, – सामान्यतः द्वादशीनिरूपणं । नृसिंहद्वादशीव्रतनिरूपणं । यामईकीव्रत-
विधानं । श्रवणद्वादशीव्रतविधिः । चैचद्वादशीकृत्यनिरूपणं । योगविशेषनिरूपणा-
[viṣayaḥ | 13śe, – sāmānyataḥ dvādaśīnirūpaṇaṃ | nṛsiṃhadvādaśīvratanirūpaṇaṃ | yāmaīkīvrata-
vidhānaṃ | śravaṇadvādaśīvratavidhiḥ | caicadvādaśīkṛtyanirūpaṇaṃ | yogaviśeṣanirūpaṇā-
]
I
I
दिकं । भारशुद्धद्वादशीव्रतविधानं । चाश्विनकृष्णैकादश्यां सन्यासिनां श्राद्धवि-
धानं । वत्सद्वादशीव्रत विधिः । द्वादशादित्यव्रतविधिः । खरूपद्वादशीव्रतविधिः ।
जन्मद्वादशीव्रतविधानं । तिलद्वादशीव्रत विधानं । भीमद्वादशीविधिः ।
१४शे,—सामान्यतः त्रयोदशीनिरूपणं । चैत्र कृष्णत्रयोदश्यां महावारुणीयोगादि-
विधिकीर्त्तनं । तच शक्तायां मदनपूजाविधिकथनं । अनङ्गत्रयोदशीविधिः ।
वैशाखे कामदेवव्रतविधानं । ज्येष्ठे सौभाग्यण्यनव्रतविधानं । दौभाग्यनाशनव्रतवि-
घानं । चाश्विनकृष्णत्रयोदश्यां श्राद्धविधिकथनं । मघात्रयोदशीविधानं । युगाद्या-
व्रतविधिः । कार्त्तिके यमदीपदानविधिः । तत्र गोत्रिरात्रव्रतविधिः । मार्गशीर्षे
ष्यनङ्गत्रयोदशीव्रतविधानं । यमादर्शनव्रतविधानं । पौषे त्रयोदशीकृत्यनिरूपणं ।
फाल्गुने धनदद्व्रतविधानं । प्रदोषव्रतविधानं । तत्र प्रदेोषखरूपादिनिरूपणञ्च ।
शनिप्रदोषव्रतविधानं । सम्पूर्ण त्रयोदशीव्रत विधानं । कामत्रयोदशीव्रतविधानं |
१५भे, – सामान्यत चतुर्दशीनिरूपणं । चतुर्दशीषु वीरेश्वरपूजाविधानं । चैत्र-
कृष्णचतुर्द्दश्यां केदारोदकपानविधिः । भोजनचतुर्द्दशीविधिः । दमनकारोपण-
विधिः । पतिपजाविधानं । वैशाखे न्टसिंह जयन्तीव्रतविधानं । तत्र स्रोङ्कारे.
श्वरयात्राविधानं । हेमधेनुदानविधिः । श्रवणे पवित्रारोपणविधिः । भाद्रे अनन्न-
व्रतविधानकथनं । व्रतोद्यापन विधिकथनं । तत्र पालीव्रतविधिः । कदलीव्रत-
विधिः । आश्विनकृष्णपक्षे दुर्भरणमृतानां श्राद्धादिविधिः । कार्त्तिके तर्पणविधिः ।
दीपदानविधिः । प्रेतचतुर्दशीविधिः । शुक्तायां ब्राकुष्ठव्रतविधानं । पाषाण-
चतुर्दशीव्रत विधानं । वैकुण्ठ चतुर्दशीविधिः । कार्त्तिकव्रतविधिः । मार्गशीर्षशुक्ल-
चतुर्दशीमारभ्य शिवपूजाविधिकथनं । पौषे विरूपाक्षत्रतविधानं । माघे शिवचतु-
ईशीव्रतविधिकीर्त्तनं । तत्र पारणादिव्यवस्थानिरूपणञ्च । शिवाय दानयोग्यकुतुमा-
दिनिर्व्वीचनं । शिवरात्रिकृत्यनिरूपणं | फाल्गुनशुक्लचतुर्दश्यां महेश्वरव्रतविधानं ।
तत्र वृषदानादिविधिकथनं ।
-
१६शे,—सामान्यतः पौर्णमासीनिरूपणं । चैत्रे दमनेन शिवपूजाविधिकथनं । तंत्र
इन्द्रपूजाविधिकथनं। वैशाखीकृत्य निरूपणं । तत्र तिलकृष्णाजिनादिदानविधिः ।
सोमव्रतविधानं । गोदानविधानकीर्त्तनं । ज्येठे सावित्रीव्रतविधानकथनं । चत्र
देशभेदे याचारभेदकथनञ्च । पुत्रकामत्रतविधिः । याषाढीकृयनिरूपणं । तत्र
कोकिलाव्रतविधानं । शङ्करकृतव्यासपूजाविधिः । श्रावणे रक्षाबन्धनविधिकीर्त्तनं ।
उपाकर्म्मकालनिरूपणं । भाद्रपद्यां सावित्रीव्रतविधानं । ब्रह्मसावित्रीव्रतविषिः
[dikaṃ | bhāraśuddhadvādaśīvratavidhānaṃ | cāśvinakṛṣṇaikādaśyāṃ sanyāsināṃ śrāddhavi-
dhānaṃ | vatsadvādaśīvrata vidhiḥ | dvādaśādityavratavidhiḥ | kharūpadvādaśīvratavidhiḥ |
janmadvādaśīvratavidhānaṃ | tiladvādaśīvrata vidhānaṃ | bhīmadvādaśīvidhiḥ |
14śe,—sāmānyataḥ trayodaśīnirūpaṇaṃ | caitra kṛṣṇatrayodaśyāṃ mahāvāruṇīyogādi-
vidhikīrttanaṃ | taca śaktāyāṃ madanapūjāvidhikathanaṃ | anaṅgatrayodaśīvidhiḥ |
vaiśākhe kāmadevavratavidhānaṃ | jyeṣṭhe saubhāgyaṇyanavratavidhānaṃ | daubhāgyanāśanavratavi-
ghānaṃ | cāśvinakṛṣṇatrayodaśyāṃ śrāddhavidhikathanaṃ | maghātrayodaśīvidhānaṃ | yugādyā-
vratavidhiḥ | kārttike yamadīpadānavidhiḥ | tatra gotrirātravratavidhiḥ | mārgaśīrṣe
ṣyanaṅgatrayodaśīvratavidhānaṃ | yamādarśanavratavidhānaṃ | pauṣe trayodaśīkṛtyanirūpaṇaṃ |
phālgune dhanadadvratavidhānaṃ | pradoṣavratavidhānaṃ | tatra pradeोṣakharūpādinirūpaṇañca |
śanipradoṣavratavidhānaṃ | sampūrṇa trayodaśīvrata vidhānaṃ | kāmatrayodaśīvratavidhānaṃ |
15bhe, – sāmānyata caturdaśīnirūpaṇaṃ | caturdaśīṣu vīreśvarapūjāvidhānaṃ | caitra-
kṛṣṇacaturddaśyāṃ kedārodakapānavidhiḥ | bhojanacaturddaśīvidhiḥ | damanakāropaṇa-
vidhiḥ | patipajāvidhānaṃ | vaiśākhe nṭasiṃha jayantīvratavidhānaṃ | tatra sroṅkāre.
śvarayātrāvidhānaṃ | hemadhenudānavidhiḥ | śravaṇe pavitrāropaṇavidhiḥ | bhādre ananna-
vratavidhānakathanaṃ | vratodyāpana vidhikathanaṃ | tatra pālīvratavidhiḥ | kadalīvrata-
vidhiḥ | āśvinakṛṣṇapakṣe durbharaṇamṛtānāṃ śrāddhādividhiḥ | kārttike tarpaṇavidhiḥ |
dīpadānavidhiḥ | pretacaturdaśīvidhiḥ | śuktāyāṃ brākuṣṭhavratavidhānaṃ | pāṣāṇa-
caturdaśīvrata vidhānaṃ | vaikuṇṭha caturdaśīvidhiḥ | kārttikavratavidhiḥ | mārgaśīrṣaśukla-
caturdaśīmārabhya śivapūjāvidhikathanaṃ | pauṣe virūpākṣatratavidhānaṃ | māghe śivacatu-
īśīvratavidhikīrttanaṃ | tatra pāraṇādivyavasthānirūpaṇañca | śivāya dānayogyakutumā-
dinirvvīcanaṃ | śivarātrikṛtyanirūpaṇaṃ | phālgunaśuklacaturdaśyāṃ maheśvaravratavidhānaṃ |
tatra vṛṣadānādividhikathanaṃ |
-
16śe,—sāmānyataḥ paurṇamāsīnirūpaṇaṃ | caitre damanena śivapūjāvidhikathanaṃ | taṃtra
indrapūjāvidhikathanaṃ| vaiśākhīkṛtya nirūpaṇaṃ | tatra tilakṛṣṇājinādidānavidhiḥ |
somavratavidhānaṃ | godānavidhānakīrttanaṃ | jyeṭhe sāvitrīvratavidhānakathanaṃ | catra
deśabhede yācārabhedakathanañca | putrakāmatratavidhiḥ | yāṣāḍhīkṛyanirūpaṇaṃ | tatra
kokilāvratavidhānaṃ | śaṅkarakṛtavyāsapūjāvidhiḥ | śrāvaṇe rakṣābandhanavidhikīrttanaṃ |
upākarmmakālanirūpaṇaṃ | bhādrapadyāṃ sāvitrīvratavidhānaṃ | brahmasāvitrīvrataviṣiḥ
]
1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: