Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 4 (1877)
230 (of 367)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End.. 210 पूर्व्वग्रामिकुले कलानिधिनिभश्छत्री सुमेरुस्थितो
भ्राता यस्य जटाधरो द्विजवरो वाणेश्वरस्तत्सुतः ।
तत् पुत्रः प्रथितोऽभवत् कविवरो नारायणो नामतः
सेाऽभूदभ्यसनेन शास्त्रनिच [pūrvvagrāmikule kalānidhinibhaśchatrī sumerusthito
bhrātā yasya jaṭādharo dvijavaro vāṇeśvarastatsutaḥ |
tat putraḥ prathito'bhavat kavivaro nārāyaṇo nāmataḥ
seा'bhūdabhyasanena śāstranica ] + विद्याविनोदार्थतः ॥
सन्ति यद्यपि भूयांसः शब्दलचणचक्षुषः ।
तथापि जौमराभ्यासविशेषायैव शिष्यते ॥
प्रायेो हि मत्सरधियः कवयः पृथिव्यां सन्ति क्वचित् क्वचिदपि प्रियसाधुवादाः ।
एकं प्रियाप्रणयिकर्म्म करोमि नित्यं मध्ये द्वयोरपरमादरवत्त्यैव ॥
अथ पाणिनिकृतलक्षणार्थीनवगन्तुमशक्नुवतां भाष्यकार जिनेन्द्रप्रभ्टतिनाना-
मतानुसारिणां सन्देहसन्दहव्याधिपीडितानां शिष्यप्रशिष्याणामुद्दिधीर्षुर्भगवान्
श्रीधरस्वामिस्तूनुर्भर्तृहरिः काव्यच्छलेन समस्तं व्याकरणार्थं दर्शयन् रामकथयै-
वात्र मङ्गलान्तरमनादृत्य काव्यमिदमारब्धवान् । तत्र शब्दलक्षणं धातुमूलक-
त्वात् सकलपादानां धातुपादं प्रथममेव अभिधास्यामीति सत्यां चिकीषायां
भवतेः क्रियासामान्यवाचित्वादाह - भूदिति ।
प्रतिदिशं धीरमन्त्रमुच्चैर्निखनमुदस्यन् क्षिपन् तडित्व [vidyāvinodārthataḥ ||
santi yadyapi bhūyāṃsaḥ śabdalacaṇacakṣuṣaḥ |
tathāpi jaumarābhyāsaviśeṣāyaiva śiṣyate ||
prāyeो hi matsaradhiyaḥ kavayaḥ pṛthivyāṃ santi kvacit kvacidapi priyasādhuvādāḥ |
ekaṃ priyāpraṇayikarmma karomi nityaṃ madhye dvayoraparamādaravattyaiva ||
atha pāṇinikṛtalakṣaṇārthīnavagantumaśaknuvatāṃ bhāṣyakāra jinendraprabhṭatinānā-
matānusāriṇāṃ sandehasandahavyādhipīḍitānāṃ śiṣyapraśiṣyāṇāmuddidhīrṣurbhagavān
śrīdharasvāmistūnurbhartṛhariḥ kāvyacchalena samastaṃ vyākaraṇārthaṃ darśayan rāmakathayai-
vātra maṅgalāntaramanādṛtya kāvyamidamārabdhavān | tatra śabdalakṣaṇaṃ dhātumūlaka-
tvāt sakalapādānāṃ dhātupādaṃ prathamameva abhidhāsyāmīti satyāṃ cikīṣāyāṃ
bhavateḥ kriyāsāmānyavācitvādāha - bhūditi |
pratidiśaṃ dhīramantramuccairnikhanamudasyan kṣipan taḍitva] ++
जलदोऽप्येवं ।
[jalado'pyevaṃ |
] Colophon. भट्टिकाव्यस्य एकादशसर्गान्तं व्याख्यानं ।
[bhaṭṭikāvyasya ekādaśasargāntaṃ vyākhyānaṃ |
] No. 1638. काव्यप्रकाशविस्तारिका ।
[kāvyaprakāśavistārikā |
] ++
? Place
Substance, country-made paper, 13 x 4 inches. Folia, 128. Lines, 10
on a page. Extent, 6,400 s'lokas. Character, Bengali. Date,
of deposit, Sájiná, Post Purendrapura, Zillá Vírabhúma, Rames'chandra Bhat-
táchárya. Appearance, old. Prose. Correct.
Kávyaprakás'a-vistáriká. A commentary on the Kávyaprakás'a, a
treatise on rhetoric. By Paramánanda Chakravartí.
This is a little-known work.
Beginning. प्रियायाः पद्मायाः प्रणयकुपितायाः स्तुतिपरः
प्रसादं निर्मित्सुर्जलधिज निवाणी परिदृढः ।
परस्याः कौटिल्यात् कटुनि वचसि प्रोद्यति भृशं
प्रदीप्तायां तस्यां जयति विनमद्वक्त्रकमलः ॥
[priyāyāḥ padmāyāḥ praṇayakupitāyāḥ stutiparaḥ
prasādaṃ nirmitsurjaladhija nivāṇī paridṛḍhaḥ |
parasyāḥ kauṭilyāt kaṭuni vacasi prodyati bhṛśaṃ
pradīptāyāṃ tasyāṃ jayati vinamadvaktrakamalaḥ ||
] Incomplete.
