Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 4 (1877)

Page:

211 (of 367)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 211 has not been proofread.

191
विषयः । गुडिका । दशमूलहरीतकी । कंसहरीतकी । शोथारिमण्डरं । लेोकनाथरसः ।
माहेश्वरलाङः । घोलमण्डूरं । अन्यविधतक्रमण्डूरं । शेोथशार्दूलरसः । शोथशार्दूलतैलं ।
शुष्कमूलकाद्यतैलं। महाशुष्क मूलकाद्य तैलं । पुनर्णवादितैलं। वृहत्पुनर्णवादितैलं ।
श्रीरुद्रतैलं । पुनर्णवाष्टतं । शुण्ठीष्टतं । चित्रकाद्यष्टतं । शैलेयाद्यष्टतं । चित्रकष्टतं ।
स्थलपद्मष्टतं । पथ्यापथ्यकथनं ।
[viṣayaḥ | guḍikā | daśamūlaharītakī | kaṃsaharītakī | śothārimaṇḍaraṃ | leोkanātharasaḥ |
māheśvaralāṅaḥ | gholamaṇḍūraṃ | anyavidhatakramaṇḍūraṃ | śeोthaśārdūlarasaḥ | śothaśārdūlatailaṃ |
śuṣkamūlakādyatailaṃ| mahāśuṣka mūlakādya tailaṃ | punarṇavāditailaṃ| vṛhatpunarṇavāditailaṃ |
śrīrudratailaṃ | punarṇavāṣṭataṃ | śuṇṭhīṣṭataṃ | citrakādyaṣṭataṃ | śaileyādyaṣṭataṃ | citrakaṣṭataṃ |
sthalapadmaṣṭataṃ | pathyāpathyakathanaṃ |
]
/
वृद्धिब्रघ्नाधिकारयोः,—नानायोगाः । शतपुष्याद्यष्टतं । मौरेश्वरष्टतं । विम्बाद्यचर्णं ।
वृहत्सैन्धवादितैलं । गन्धर्वहस्तकतै ल । पथ्यापथ्यकथनं ।
गलगण्डाद्यधिकारे,—नानायागाः । तुम्बितैलं । रौद्ररसः । काञ्चनादिगुडिका ।
विम्बाद्यतैलं। निर्गुष्ठीत्तैलं । शाखोटकविम्बाद्यतैलं । अमृताद्यतैलं । व्योषाद्यतैलं ।
गञ्जाद्यतैलं । पथ्यापथ्यकथनं ।

|
[vṛddhibraghnādhikārayoḥ,—nānāyogāḥ | śatapuṣyādyaṣṭataṃ | maureśvaraṣṭataṃ | vimbādyacarṇaṃ |
vṛhatsaindhavāditailaṃ | gandharvahastakatai la | pathyāpathyakathanaṃ |
galagaṇḍādyadhikāre,—nānāyāgāḥ | tumbitailaṃ | raudrarasaḥ | kāñcanādiguḍikā |
vimbādyatailaṃ| nirguṣṭhīttailaṃ | śākhoṭakavimbādyatailaṃ | amṛtādyatailaṃ | vyoṣādyatailaṃ |
gañjādyatailaṃ | pathyāpathyakathanaṃ |
7
|
]
I
चीपदाधिकारे,—नानाये।गाः । दृडदारकचूर्णं । पिप्पलाद्यचूर्ण ं । सैौरेश्वरष्टतं ।
महामौरेश्वरष्टतं । वृहत्सौरेश्वरष्टतं । विङ्ङ्गाद्यष्टतं । घात्रीष्टतं । कनकतैलं ।
नित्यानन्दरसः । महानित्यानन्दरसः । उदरवल्लभरसः । ताम्ररसः । विविषप्रलेपाः ।
पथ्यापथ्य निरूपणं ।
विद्रध्यधिकारे,—नानाये।गाः। जलै।कादियोगाः। प्रियङ्काद्यतैलं। अम्टतविन्दुरसः।
पथ्यापथ्यकथनं ।
[cīpadādhikāre,—nānāye|gāḥ | dṛḍadārakacūrṇaṃ | pippalādyacūrṇa ṃ | saiौreśvaraṣṭataṃ |
mahāmaureśvaraṣṭataṃ | vṛhatsaureśvaraṣṭataṃ | viṅṅgādyaṣṭataṃ | ghātrīṣṭataṃ | kanakatailaṃ |
nityānandarasaḥ | mahānityānandarasaḥ | udaravallabharasaḥ | tāmrarasaḥ | viviṣapralepāḥ |
pathyāpathya nirūpaṇaṃ |
vidradhyadhikāre,—nānāye|gāḥ| jalai|kādiyogāḥ| priyaṅkādyatailaṃ| amṭatavindurasaḥ|
pathyāpathyakathanaṃ |
]
I
व्रणशोथसद्येाव्रणाद्यधिकारे, – नानायोगाः । विविधैौषधयः । तिलषटकं । तिलाष्टकः ।
निम्बपत्रादिलेपाः । जिरकाद्यष्टतं । गण्डूपदतैलं । चक्रतैलं । वटिकागुग्गुलुः ।
अम्सृतावटिका। असृतागुग्गुलुः । वृहदम्सृतागुग्गुलुः । जातीकाद्यष्टतं । गौराद्यष्टतं ।
गौराद्यतैलं। करञ्जाद्यष्टतं । लाङ्गलीकष्टतं । विपरीतमम्वतैलं | अङ्गारकतैलं ।
दुब्र्व्वाद्यष्टतं । मञ्जिष्टादिष्टतं । पाटलितैलं । तालकतैलं । व्रणराक्षसतैलं । त्रि-
फलादिप्रलेपाः । पथ्यापथ्यनिरूपणं ।
नाडीव्रणाधिकारे,—सप्ताङ्गगुग्गुलुः । खर्जिकातैलं । कुम्भिकाद्यतैलं। चित्रविभाण्डक-
रसः । कालाग्निरुद्ररसः । छुच्छुन्दरारिरसः । विस्यन्दनतैलं । करवीराद्यतैलं । निशाद्य-
तैलं। भगन्दरादिचिकित्सा | निर्गुणीतैलं । हंसपदादितैलं । नानायोगाः । पथ्यापथ्य-
कथनं ।
[vraṇaśothasadyeाvraṇādyadhikāre, – nānāyogāḥ | vividhaiौṣadhayaḥ | tilaṣaṭakaṃ | tilāṣṭakaḥ |
nimbapatrādilepāḥ | jirakādyaṣṭataṃ | gaṇḍūpadatailaṃ | cakratailaṃ | vaṭikāgugguluḥ |
amsṛtāvaṭikā| asṛtāgugguluḥ | vṛhadamsṛtāgugguluḥ | jātīkādyaṣṭataṃ | gaurādyaṣṭataṃ |
gaurādyatailaṃ| karañjādyaṣṭataṃ | lāṅgalīkaṣṭataṃ | viparītamamvatailaṃ | aṅgārakatailaṃ |
dubrvvādyaṣṭataṃ | mañjiṣṭādiṣṭataṃ | pāṭalitailaṃ | tālakatailaṃ | vraṇarākṣasatailaṃ | tri-
phalādipralepāḥ | pathyāpathyanirūpaṇaṃ |
nāḍīvraṇādhikāre,—saptāṅgagugguluḥ | kharjikātailaṃ | kumbhikādyatailaṃ| citravibhāṇḍaka-
rasaḥ | kālāgnirudrarasaḥ | chucchundarārirasaḥ | visyandanatailaṃ | karavīrādyatailaṃ | niśādya-
tailaṃ| bhagandarādicikitsā | nirguṇītailaṃ | haṃsapadāditailaṃ | nānāyogāḥ | pathyāpathya-
kathanaṃ |
]
/
I
|
1 उपदंशाधिकारे,—नानायोगाः । लवङ्गादिघूमः । रसशेखररसः । भूनिम्बाद्यष्टतं ।
करञ्जाद्यष्टतं। आगारधूमाद्यतैलं । खदिरादिचूर्णं । भैरवरसः । कुष्ठोपदंशहरधूपः ।
मदनकामदेवरसः। त्रिफला गुग्गुलुः । निम्बादिगुग्गुलुः । रसगुग्गुलुः । पथ्यापथ्यकथनं ।
शुकदेोषाधिकारे,—नानायोगाः । दार्व्वतैलं । पथ्यापथ्यकथनं ।
भग्नाधिक।रे,—चवनमनान्नमनादिक्रियाः । शतघातष्टतादियोगाः । लाचागुग्गुलुः ।
ज्याभादिगुग्गुलुः । गन्धतैलं । पथ्यापथ्यकथनं ।
[upadaṃśādhikāre,—nānāyogāḥ | lavaṅgādighūmaḥ | rasaśekhararasaḥ | bhūnimbādyaṣṭataṃ |
karañjādyaṣṭataṃ| āgāradhūmādyatailaṃ | khadirādicūrṇaṃ | bhairavarasaḥ | kuṣṭhopadaṃśaharadhūpaḥ |
madanakāmadevarasaḥ| triphalā gugguluḥ | nimbādigugguluḥ | rasagugguluḥ | pathyāpathyakathanaṃ |
śukadeोṣādhikāre,—nānāyogāḥ | dārvvatailaṃ | pathyāpathyakathanaṃ |
bhagnādhika|re,—cavanamanānnamanādikriyāḥ | śataghātaṣṭatādiyogāḥ | lācāgugguluḥ |
jyābhādigugguluḥ | gandhatailaṃ | pathyāpathyakathanaṃ |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: