Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 4 (1877)

Page:

201 (of 367)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 201 has not been proofread.

विषयः । [viṣayaḥ | ] 181 1 शूलकेशरी । चतुःसमलौहं । विद्याधराभ्रं । त्रिपुरभैरवः । चिन्तामणिरसः |
मधुस्वदनरसः । उदयार्कमूर्त्तिरसः । सर्व्वेश्वररसः ।
उदावर्त्तगुल्माधिकारयोः, – योगाः । पित्तगुल्मारिरसः । विद्याधररसः । वडवा-
नलरसः। उद्यद्भानुरसः । ताम्रकल्याणं । नागेश्वरचूर्णं । अमृतसारतानं । विद्या-
घररसः ।
हृद्रोगाधिकारे,—हृदयार्णवरसः पञ्चाननरसः |
मूत्रकृच्छ्राधिकारे, –मूत्रकृच्छ्रान्तकरसः । लघुलेोकेश्वररसः । अस्सृतार्णवरसः ।
मत्राघाताधिकारे,—अश्मर्य्यधिकारे च, – त्रिविक्रमरसः । नानायोगाः ।
प्रमेहाधिकारे,—वेदविद्यावटिका | मेहबन्धनरसः । मेहानलरसः | तारकेश्वर-
रसः । इन्द्रवटिका । वङ्गेश्वरः । मेहानलः । चन्द्रप्रभावटिका | चन्द्रकलावटिका |
शुद्धमात्रिका | हर शङ्कररसः । वसन्तधारा ।
स्थैौख्याधिकारे,—यूषणाद्यलौहं । स्योत्यशैलेन्द्रवटिका | वडवानलरसः ।
काश्याधिकारे,—–अमृतार्णवरसः । पूर्णचन्द्ररसः । कपर्दकचूर्णं ।
सर्व्वेदराधिकारे,—उदरहरताम्रं । पिप्पल्याद्यलोहं । विकद्वाद्यलोहं । शोथोद-
रारिलौहं । उदरान्तकलहं । उदरारिरसः । इच्छाभेदिरसः ।
प्लीहादरे,—इच्छाभेदी । उदयभास्कररसः । भूषणं । प्लीहान्तकरसः । सर्व्वश्वर-
लौहं । विद्याघरचूर्णं । यकृत्प्लीहेादरारिरसः ।
शोथाधिकारे,—त्रिनेत्ररसः । रसार्द्रमण्डूरं । एकादशायसचूर्णं । कटुकादिलो ।
वृद्ध्यधिकारे, — भक्तादियोगाः ।
-
गलगण्डाधिकारे, — प्राणवल्लभ रसः ।
श्लीपदाधिकारे, — श्लीपदारिरसः । नित्यानन्दलेपाः ।
व्रणाधिकारे,—नवायसचूर्णं । व्रणरोपण चूर्णं । व्रणराक्षसतैलं ।
भगन्दराधिकारे, – चित्रभाण्डादिलेपाः |
-
उपदंशाधिकारे,–भैरवचूर्णं । कामदेवचूर्णं । रसगुग्गुलुः । धूमयोगः । विविधलेपाः॥
[śūlakeśarī | catuḥsamalauhaṃ | vidyādharābhraṃ | tripurabhairavaḥ | cintāmaṇirasaḥ |
madhusvadanarasaḥ | udayārkamūrttirasaḥ | sarvveśvararasaḥ |
udāvarttagulmādhikārayoḥ, – yogāḥ | pittagulmārirasaḥ | vidyādhararasaḥ | vaḍavā-
nalarasaḥ| udyadbhānurasaḥ | tāmrakalyāṇaṃ | nāgeśvaracūrṇaṃ | amṛtasāratānaṃ | vidyā-
ghararasaḥ |
hṛdrogādhikāre,—hṛdayārṇavarasaḥ pañcānanarasaḥ |
mūtrakṛcchrādhikāre, –mūtrakṛcchrāntakarasaḥ | laghuleोkeśvararasaḥ | assṛtārṇavarasaḥ |
matrāghātādhikāre,—aśmaryyadhikāre ca, – trivikramarasaḥ | nānāyogāḥ |
pramehādhikāre,—vedavidyāvaṭikā | mehabandhanarasaḥ | mehānalarasaḥ | tārakeśvara-
rasaḥ | indravaṭikā | vaṅgeśvaraḥ | mehānalaḥ | candraprabhāvaṭikā | candrakalāvaṭikā |
śuddhamātrikā | hara śaṅkararasaḥ | vasantadhārā |
sthaiौkhyādhikāre,—yūṣaṇādyalauhaṃ | syotyaśailendravaṭikā | vaḍavānalarasaḥ |
kāśyādhikāre,—–amṛtārṇavarasaḥ | pūrṇacandrarasaḥ | kapardakacūrṇaṃ |
sarvvedarādhikāre,—udaraharatāmraṃ | pippalyādyalohaṃ | vikadvādyalohaṃ | śothoda-
rārilauhaṃ | udarāntakalahaṃ | udarārirasaḥ | icchābhedirasaḥ |
plīhādare,—icchābhedī | udayabhāskararasaḥ | bhūṣaṇaṃ | plīhāntakarasaḥ | sarvvaśvara-
lauhaṃ | vidyāgharacūrṇaṃ | yakṛtplīheाdarārirasaḥ |
śothādhikāre,—trinetrarasaḥ | rasārdramaṇḍūraṃ | ekādaśāyasacūrṇaṃ | kaṭukādilo |
vṛddhyadhikāre, — bhaktādiyogāḥ |
-
galagaṇḍādhikāre, — prāṇavallabha rasaḥ |
ślīpadādhikāre, — ślīpadārirasaḥ | nityānandalepāḥ |
vraṇādhikāre,—navāyasacūrṇaṃ | vraṇaropaṇa cūrṇaṃ | vraṇarākṣasatailaṃ |
bhagandarādhikāre, – citrabhāṇḍādilepāḥ |
-
upadaṃśādhikāre,–bhairavacūrṇaṃ | kāmadevacūrṇaṃ | rasagugguluḥ | dhūmayogaḥ | vividhalepāḥ||
]
1 कुष्ठाधिकारे,—भूतेश्वररसः । पारिभद्ररसः । पञ्चामृतं | चन्द्रशेखररसः | सूर्य्य-
नकतैलं । कुष्ठकुठारतैलं । त्रिनेत्रतैलं । कालानलतैलं । महाकालतैलं [kuṣṭhādhikāre,—bhūteśvararasaḥ | pāribhadrarasaḥ | pañcāmṛtaṃ | candraśekhararasaḥ | sūryya-
nakatailaṃ | kuṣṭhakuṭhāratailaṃ | trinetratailaṃ | kālānalatailaṃ | mahākālatailaṃ
]
1
चम्मन्नकतैलं । दारुब्रह्मतैलं । तारकेश्वररसः । महातारकेश्वररसः । श्वेतारि-
तैलं । कुष्ठारितैलं । सर्व्वेश्वरतैलं । श्वेतान्तकचूनं । मङ्गलरसः । रुद्रवटिका |
अमृताङ्करलैौहँ ।
-
अम्लपित्ताधिकारे, — लीलाविलासरसः । लीलारसः । रसराजः । अम्वपित्तान्तक-
रसः। मन्यनभैरवरसः। पञ्चाननगुटिका । सर्व्वेश्वररसः । पानीयभक्तवटिका ।
[cammannakatailaṃ | dārubrahmatailaṃ | tārakeśvararasaḥ | mahātārakeśvararasaḥ | śvetāri-
tailaṃ | kuṣṭhāritailaṃ | sarvveśvaratailaṃ | śvetāntakacūnaṃ | maṅgalarasaḥ | rudravaṭikā |
amṛtāṅkaralaiौhaṃ |
-
amlapittādhikāre, — līlāvilāsarasaḥ | līlārasaḥ | rasarājaḥ | amvapittāntaka-
rasaḥ| manyanabhairavarasaḥ| pañcānanaguṭikā | sarvveśvararasaḥ | pānīyabhaktavaṭikā |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: