Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 4 (1877)

Page:

150 (of 367)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 150 has not been proofread.

130
शिवानां मन्त्राः, काल्या दिशक्तिमन्त्राश्च । दुर्ग मन्त्राः | भुवनेश्वरीमन्त्राः ।
मन्त्रभेदाः ।
मालामन्त्राः । सुन्दरीमन्त्राः । तारामन्त्राः । श्यामामन्त्राः ।
अनिरुद्धमन्त्राः । प्रचण्डचणिकामन्त्राः । गणेशमन्त्राः । उपविद्या । योगिनी-
मन्त्राः। मृत्युञ्जयमन्त्राः। कर्णपिशाचीमन्त्राः । हनूमतो मन्त्राः | गरुडमन्त्राः ।
यन्त्रसंस्कारः । मन्त्रगायची । जपप्रकरणं । भूमौ मालापतनजनितदोषाः ।
वैष्णवरात्रौ जपनिषेधः । प्रकीर्णकथनं । प्रत्यङ्गिराकथनञ्च ॥
[śivānāṃ mantrāḥ, kālyā diśaktimantrāśca | durga mantrāḥ | bhuvaneśvarīmantrāḥ |
mantrabhedāḥ |
mālāmantrāḥ | sundarīmantrāḥ | tārāmantrāḥ | śyāmāmantrāḥ |
aniruddhamantrāḥ | pracaṇḍacaṇikāmantrāḥ | gaṇeśamantrāḥ | upavidyā | yoginī-
mantrāḥ| mṛtyuñjayamantrāḥ| karṇapiśācīmantrāḥ | hanūmato mantrāḥ | garuḍamantrāḥ |
yantrasaṃskāraḥ | mantragāyacī | japaprakaraṇaṃ | bhūmau mālāpatanajanitadoṣāḥ |
vaiṣṇavarātrau japaniṣedhaḥ | prakīrṇakathanaṃ | pratyaṅgirākathanañca ||
]
No. 1550. उड्यादिव्यवस्थासङ्क्षेपः ।
[uḍyādivyavasthāsaṅkṣepaḥ |
]
Substance, palm-leaf, 20 x 13 inches. Folia, 131. Lines, 4-5 on a
page. Extent, 2,423 slokas. Character, Bengali. Date, Sk. 1610. Place
of deposit, Calcutta, Government of India. Appearance, old. Prose and
verse. Correct.
Suddhyádi-vyavastha-sankshepa. An elaborate treatise on furerals,
mournings, Sráddha, s'ati, and impurity of the person arising from
birth in one's family and other causes, as also on certain religious
rites to be performed on particular lunar days, and on the deter-
mination of the particular moments when such rites should be observed.
By Chintamani Nyayvágis'a Bhattáchárya of Gaur. The work professes
to be a part of a comprehensive digest of civil and canonical law,
which bore the title of Smriti-vyavasthá. No complete MS. of this
digest has as yet been met with.
Beginning. ॐ नमः श्रीपरमदेवतायै । अथ शुद्ध्यादिव्यवस्थासङ्क्षेपः । तत्रादौ शुद्धि-
पदार्थों निरूप्यते । तत्र विचितक भी ईत्वप्रयोजको धर्म्मविशेषः शुद्धिः ।
[oṃ namaḥ śrīparamadevatāyai | atha śuddhyādivyavasthāsaṅkṣepaḥ | tatrādau śuddhi-
padārthoṃ nirūpyate | tatra vicitaka bhī ītvaprayojako dharmmaviśeṣaḥ śuddhiḥ |
]
End.
एतासु पौर्णमास्यन्तमासा ग्राह्य इति तिथिव्यवस्था सम्पूर्णा ।
[etāsu paurṇamāsyantamāsā grāhya iti tithivyavasthā sampūrṇā |
]
Colophon. इति गौड देशनिवासिमहामहोपाध्याय श्री चिन्तामणिन्या यवागीशभट्टाचार्य्यकृतौ
स्मृतिव्यवस्थायां शद्यादितिथ्यन्तसङ्क्षेपः समाप्तः ।
वियषः ।
शाके हरित् षोडशकेऽर्कवारे पक्षे वलचे दिवसे तु [iti gauḍa deśanivāsimahāmahopādhyāya śrī cintāmaṇinyā yavāgīśabhaṭṭācāryyakṛtau
smṛtivyavasthāyāṃ śadyāditithyantasaṅkṣepaḥ samāptaḥ |
viyaṣaḥ |
śāke harit ṣoḍaśake'rkavāre pakṣe valace divase tu
]
+ +
सारं स्मृतीनां मधुमासि विद्वान् श्रीमान् प्रसादो व्यलिखत्त्वरावान् ॥
यत्राङ्काः १६१० ।
शुद्धिलक्षणं । सहमरणानुमरणयेोर्व्यवस्था । अनयोरशौच सङ्करकथनं । अति-
क्रान्ताशाचव्यवस्था । अशौचविधिनिषेधैः । अशौचसङ्करकथनं । गर्भखावा-
शैौचं। ख्यशौचं । बालाद्यशौचं विदेशस्थाशैौचं सपिण्डाद्यशै। चं । अशौच-
[|
sāraṃ smṛtīnāṃ madhumāsi vidvān śrīmān prasādo vyalikhattvarāvān ||
yatrāṅkāḥ 1610 |
śuddhilakṣaṇaṃ | sahamaraṇānumaraṇayeोrvyavasthā | anayoraśauca saṅkarakathanaṃ | ati-
krāntāśācavyavasthā | aśaucavidhiniṣedhaiḥ | aśaucasaṅkarakathanaṃ | garbhakhāvā-
śaiौcaṃ| khyaśaucaṃ | bālādyaśaucaṃ videśasthāśaiौcaṃ sapiṇḍādyaśai| caṃ | aśauca-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: