Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 4 (1877)

Page:

149 (of 367)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 149 has not been proofread.

129
विधाय विदुषां प्रीत्यै प्रत्यक्षा लोकदर्पणं ॥
श्रीगोपाले महेशेन तस्याकारि समर्पणं ॥
[vidhāya viduṣāṃ prītyai pratyakṣā lokadarpaṇaṃ ||
śrīgopāle maheśena tasyākāri samarpaṇaṃ ||
]
Colophon. इति श्रीमहेशठक्करविरचिते यलोकदर्पणे प्रत्यक्षखण्डः समाप्तः |
विषयः ।
संवत्। १६६९। श्रावणवदि ३ रा ।
जयदेवमिश्रकृतप्रत्यचचिन्तामण्यालोकटीकाया व्याख्यानं ।
[iti śrīmaheśaṭhakkaraviracite yalokadarpaṇe pratyakṣakhaṇḍaḥ samāptaḥ |
viṣayaḥ |
saṃvat| 1669| śrāvaṇavadi 3 rā |
jayadevamiśrakṛtapratyacacintāmaṇyālokaṭīkāyā vyākhyānaṃ |
]
No. 1549. श्रगमकौमुदी ।
[śragamakaumudī |
]
Lines, 4 on a page,
? Place of deposit,
Substance, palm-leaf, 18 x 12 inches. Folia, 112.
Extent, 1,848 s'lokas. Character, Bengali. Date,
Calcutta, Government of India. Appearance, old. Prose and verse. Incor-
rect.
Agama-Kaumudí. A compilation from different Tantras on the
S'ákta cult, giving a brief exposition of its principles and supplying all
the principal mantras for the worship of S'ákta divinities. By Ráma-
krishna.
Beginning. सर्व्वमन्त्रसमाराध्यं कृष्णं व्यत्य हृदम्बुजे ।
[sarvvamantrasamārādhyaṃ kṛṣṇaṃ vyatya hṛdambuje |
]
End.
तन्यते रामकृष्णेन श्रीमदागमकौमुदी ॥
झटित्यारोग्यदा विद्या चिरजीव्यनुकारिणी ।
धनसम्पत्प्रदा चैव शत्रोराशविनाशिनी ॥
इति प्रत्यङ्गिराप्रकरणं ।
[tanyate rāmakṛṣṇena śrīmadāgamakaumudī ||
jhaṭityārogyadā vidyā cirajīvyanukāriṇī |
dhanasampatpradā caiva śatrorāśavināśinī ||
iti pratyaṅgirāprakaraṇaṃ |
]
Colophon. इति महामहोपाध्यायश्री रामकृष्णकृता श्रागमकैामुदी समाप्ता ॥
विषयः ।
अत्र प्रथमं अकथहचक्र-नक्षत्रचक्र राशिचक्र भूतचक्र नाडीचक्र - चकडम चक्र -
जातिचक्र-ऋणिधिनिचक्राणि । ततः चदीक्षितपुरुषपशलक्षणं गुरुलक्षणञ्च ।
ततः पञ्चदेवतापूजा स्त्रीशूद्रयोः प्रणवरहितमन्त्रदानञ्च । ततः शूद्रस्य मन्त्र-
दाननिषेधः सिद्धमन्त्रे विचाराभावकथनं । दीक्षायां चान्द्रशौरविचारः ।
हरचक्रं चक्रशुद्धिप्रकरणञ्च । मन्त्राणां दशविधसंस्कारः । दीचाप्रकरणं । षट्-
चक्रकथनं । प्राणायामः । माटकान्यासः । कराङ्गन्यासः । चाधारशक्तिध्यानं ।
च्चयैस्थापणं। प्राणप्रतिष्ठा । ज्यावाहनमुद्रा | शिवपूजाप्रकरणं । स्वाहास्वधा-
विचारः। नैवेद्यनिवेदन मन्त्राः । जपसमर्पणमन्त्राः | म लालक्षणं । जप-
लक्षणं । मालासंस्कारः । प्रणामलक्षणं । मन्त्रग्रहण विधिः । उपदेशप्रकरणं
पुरश्चरणविधिः । रामकृष्णगोपालानां मन्त्राः, तद्गायत्री च । लक्ष्मीसरस्वती-
[iti mahāmahopādhyāyaśrī rāmakṛṣṇakṛtā śrāgamakaiाmudī samāptā ||
viṣayaḥ |
atra prathamaṃ akathahacakra-nakṣatracakra rāśicakra bhūtacakra nāḍīcakra - cakaḍama cakra -
jāticakra-ṛṇidhinicakrāṇi | tataḥ cadīkṣitapuruṣapaśalakṣaṇaṃ gurulakṣaṇañca |
tataḥ pañcadevatāpūjā strīśūdrayoḥ praṇavarahitamantradānañca | tataḥ śūdrasya mantra-
dānaniṣedhaḥ siddhamantre vicārābhāvakathanaṃ | dīkṣāyāṃ cāndraśauravicāraḥ |
haracakraṃ cakraśuddhiprakaraṇañca | mantrāṇāṃ daśavidhasaṃskāraḥ | dīcāprakaraṇaṃ | ṣaṭ-
cakrakathanaṃ | prāṇāyāmaḥ | māṭakānyāsaḥ | karāṅganyāsaḥ | cādhāraśaktidhyānaṃ |
ccayaisthāpaṇaṃ| prāṇapratiṣṭhā | jyāvāhanamudrā | śivapūjāprakaraṇaṃ | svāhāsvadhā-
vicāraḥ| naivedyanivedana mantrāḥ | japasamarpaṇamantrāḥ | ma lālakṣaṇaṃ | japa-
lakṣaṇaṃ | mālāsaṃskāraḥ | praṇāmalakṣaṇaṃ | mantragrahaṇa vidhiḥ | upadeśaprakaraṇaṃ
puraścaraṇavidhiḥ | rāmakṛṣṇagopālānāṃ mantrāḥ, tadgāyatrī ca | lakṣmīsarasvatī-
]
I

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: