Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 4 (1877)
148 (of 367)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
विषयः । [viṣayaḥ | ] 128 रघुनाथशिरोमणिकृत प्रत्यक्ष चिन्तामणिदीधितिनामकटीकायाः व्याख्यानं ।
[raghunāthaśiromaṇikṛta pratyakṣa cintāmaṇidīdhitināmakaṭīkāyāḥ vyākhyānaṃ |
] No. 1548. मण्यालोकदर्पणं ।
[maṇyālokadarpaṇaṃ |
] Substance, country-made paper, 9 x 32 inches. Folia, 221. Lines, II
-12 on a page. Extent, 3,390 slokas. Character, Nágara. Date, SM.
1669. Place of deposit, Calcutta, Government of India. Appearance, old.
Prose. Correct.
Manyaloka-darpana. Annotations on the Manyáloka of Jayadeva
Mis'ra. By Mahes'a Thakkura. The MS. is limited to the Pratyaksha
Khanda.
Beginning. शङ्करजगदम्बिकयोरके पङ्केन खेलन्तं ।
[śaṅkarajagadambikayorake paṅkena khelantaṃ |
] End.
लम्बोदरमवलम्बे स्तम्बेरमराजचारुमुखं ॥
पुंसामार्त्तिभिदे कलानिधिकुलोत्तंसाय संसारभी-
विध्वंसाय मुनीन्द्रमानससरोहंसाय कंसारये ।
अङ्कालम्बितशिक्यमुज्ज्वलरुचिं गुलावतंसादिना
यं साशङ्कमुपागमत् कमलभूः कृष्णाय तुभ्यं नमः ॥
चतुर्भिरास्यैचतुरोऽपि वेदानुच्चारयन्नक्रमतो विरिञ्चिः ।
पाठाग्रपश्या [lambodaramavalambe stamberamarājacārumukhaṃ ||
puṃsāmārttibhide kalānidhikulottaṃsāya saṃsārabhī-
vidhvaṃsāya munīndramānasasarohaṃsāya kaṃsāraye |
aṅkālambitaśikyamujjvalaruciṃ gulāvataṃsādinā
yaṃ sāśaṅkamupāgamat kamalabhūḥ kṛṣṇāya tubhyaṃ namaḥ ||
caturbhirāsyaicaturo'pi vedānuccārayannakramato viriñciḥ |
pāṭhāgrapaśyā ] + विशेषमीष ( [viśeṣamīṣa (] ?) सन्तोषिशिष्यः शिवमातनोतु ॥
धृतेनावनतिं ( [santoṣiśiṣyaḥ śivamātanotu ||
dhṛtenāvanatiṃ (] ?) महीधरसुता भागावरुद्धं शिरो
नैवोदञ्चति चारुसान्त्वनवचा मूकायितार्डे मुखे ।
यषेोऽपि यथोचितं न हि भवत्येकाकिना बाजना
मामव्यादिति विक्लवः प्रियतमामानापनोदे शिवः ॥
धनाय पद्मां भविकाय दुर्गंीं ग्टहाय गौरीमितरे श्रयन्तु ।
अहं महानन्दपदस्य धात्रीं विद्याविधात्रीं गिरमाश्रितोऽस्मि ॥
गौय्या गिरीशादिव कार्त्तिकेयो यो धीरया चन्द्रपतेरलभिः ।
यालोकमुद्दीपयितुं नवीनं स दर्पणं व्यातनुते महेशः ॥
|
यत्र श्लोकानां व्याख्या टीकालता सुगमत्वान् (न) कृता सा चैवं । प्रारीक्षित-
प्रतिबन्धकविघ्नविघातकं पुरभिन्नमस्काररूपं मङ्गलं शिष्यशिक्षायै निबध्नाति
गुणेति ।
प्रमुष्टेति । तथा चायथार्थत्वमौत्सर्गिकमिति भावः । तत्रोल्लेखिस्मरणमभि-
प्रेत्याह — तदाज्ञरिति । तत्रेदन्ताविचारः समाप्तः ॥
-
[mahīdharasutā bhāgāvaruddhaṃ śiro
naivodañcati cārusāntvanavacā mūkāyitārḍe mukhe |
yaṣeो'pi yathocitaṃ na hi bhavatyekākinā bājanā
māmavyāditi viklavaḥ priyatamāmānāpanode śivaḥ ||
dhanāya padmāṃ bhavikāya durgaṃीṃ gṭahāya gaurīmitare śrayantu |
ahaṃ mahānandapadasya dhātrīṃ vidyāvidhātrīṃ giramāśrito'smi ||
gauyyā girīśādiva kārttikeyo yo dhīrayā candrapateralabhiḥ |
yālokamuddīpayituṃ navīnaṃ sa darpaṇaṃ vyātanute maheśaḥ ||
|
yatra ślokānāṃ vyākhyā ṭīkālatā sugamatvān (na) kṛtā sā caivaṃ | prārīkṣita-
pratibandhakavighnavighātakaṃ purabhinnamaskārarūpaṃ maṅgalaṃ śiṣyaśikṣāyai nibadhnāti
guṇeti |
pramuṣṭeti | tathā cāyathārthatvamautsargikamiti bhāvaḥ | tatrollekhismaraṇamabhi-
pretyāha — tadājñariti | tatredantāvicāraḥ samāptaḥ ||
-
]
