Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 4 (1877)
124 (of 367)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
104
कथनं । ततः गुणेोत्पत्तिप्रक्रियाकथनं । ततः कमैात्पत्तिप्रक्रियाकथनं । ततः
प्रमात्मकज्ञानकथनं । ततः अनुमाननिरूपणं, हेत्वाभासनिरूपणञ्च । ततः
उपमाननिरूपणं । ततः शब्दप्रमाणकथनं । ततः शाब्दबोधप्रक्रियाकथनं । ततः
कारकविभक्त्याद्यर्थकथनं, चाख्यातार्थकथनञ्च । ततः कृत्प्रत्ययार्थनिरूपणं,
एवकाराद्यर्थनिरूपणञ्च ॥
[kathanaṃ | tataḥ guṇeोtpattiprakriyākathanaṃ | tataḥ kamaiाtpattiprakriyākathanaṃ | tataḥ
pramātmakajñānakathanaṃ | tataḥ anumānanirūpaṇaṃ, hetvābhāsanirūpaṇañca | tataḥ
upamānanirūpaṇaṃ | tataḥ śabdapramāṇakathanaṃ | tataḥ śābdabodhaprakriyākathanaṃ | tataḥ
kārakavibhaktyādyarthakathanaṃ, cākhyātārthakathanañca | tataḥ kṛtpratyayārthanirūpaṇaṃ,
evakārādyarthanirūpaṇañca ||
] No. 1511. मन्त्रभागवतः, मन्त्ररहस्य प्रकाशिकानामटीका सहितः
।
[mantrabhāgavataḥ, mantrarahasya prakāśikānāmaṭīkā sahitaḥ
|
] Substance, country-made paper, 11 x 5 inches. Folia, 40. Lines, 7-
13 on a page. Extent, 1,624 s'lokas. Character, Nágara. Date, Sм. 1728.
Place of deposit, Benares, Bábu Harishchandra. Appearance, old. Prose
and verse.
Corrected.
Mantra bhagavata. A compilation of mantras bearing on the wor-
ship of Ráma and Krishna, compiled from the Vedas and other ancient
works, and illustrated and explained with a running commentary. By
Nílakantha son of Govinda Suri. The commentary is named Mantra-
rahasya-prakás'iká.
Beginning. ( टी०) । सत्यं ज्ञानमनन्तं यत् तद्विष्णोः परमं पदं ।
प्राप्तुं मन्त्रेषु गोपालविष्णोः कर्माणि पश्यत ॥
ननु सत्यादिलचणमखण्डैकरमं विष्णोः परमं पदनीयं खरूपञ्चेन्निरवद्ये तत्रा-
विद्यावद्विषयाणि न सम्भवन्ति ।
(मू०) । तं नेमि गृ॒भव' य॒था नमव॒ सदूतिभिः । नेदी॑यो य॒ज्ञमङ्गरः ॥ १ ॥
[ṭī0) | satyaṃ jñānamanantaṃ yat tadviṣṇoḥ paramaṃ padaṃ |
prāptuṃ mantreṣu gopālaviṣṇoḥ karmāṇi paśyata ||
nanu satyādilacaṇamakhaṇḍaikaramaṃ viṣṇoḥ paramaṃ padanīyaṃ kharūpañcenniravadye tatrā-
vidyāvadviṣayāṇi na sambhavanti |
(mū0) | taṃ nemi gṛ॒bhava' ya॒thā namava॒ sadūtibhiḥ | nedī॑yo ya॒jñamaṅgaraḥ || 1 ||
] End.
(मू॰) । स स॑मु॒द्रो अ॑षि॒च्चस्तु॒रोद्यामि॑व रोहन॒ नि॒पदानु [mū॰) | sa sa॑mu॒dro a॑ṣi॒ccastu॒rodyāmi॑va rohana॒ ni॒padānu] _ यजु र्दधे । स-
माया अचि॑िना प॒दा स्वणान्नाक मारू ह॒न्नर्मं तामन्य॒के समे ॥ १० ॥
(टी०)। वाक्यार्थे व्यासवाल्मीकी पदार्थे यास्क पाणिनी ।
रामकृष्णकथां मन्त्रैर्गीयतो मम नायकौ ॥ १ ॥
एतच्छतद्वयम्मृचां रामकृष्णकथानुगं ।
व्याख्यातं भगवांस्तेन तुष्यतात् सात्त्वताम्पतिः ॥ २ ॥
[yaju rdadhe | sa-
māyā aci॑िnā pa॒dā svaṇānnāka mārū ha॒nnarmaṃ tāmanya॒ke same || 10 ||
(ṭī0)| vākyārthe vyāsavālmīkī padārthe yāska pāṇinī |
rāmakṛṣṇakathāṃ mantrairgīyato mama nāyakau || 1 ||
etacchatadvayammṛcāṃ rāmakṛṣṇakathānugaṃ |
vyākhyātaṃ bhagavāṃstena tuṣyatāt sāttvatāmpatiḥ || 2 ||
] Colophon. इति श्रीमत्पदवाक्य प्रमाण मर्यादाघुरन्धरचतुर्द्धरवंशावतंसगोविन्दसूरितनो-
र्नीलकण्ठस्य कृतैौ खाद्धृतमन्त्रभागवतव्याख्यायां मन्त्ररहस्य प्रकाशिकायां मथु-
राकाष्ख्चतुर्थः ।
विषयः ।
रामकृष्णकथानुगानाम्टचां व्याख्यानं ।
[iti śrīmatpadavākya pramāṇa maryādāghurandharacaturddharavaṃśāvataṃsagovindasūritano-
rnīlakaṇṭhasya kṛtaiौ khāddhṛtamantrabhāgavatavyākhyāyāṃ mantrarahasya prakāśikāyāṃ mathu-
rākāṣkhcaturthaḥ |
viṣayaḥ |
rāmakṛṣṇakathānugānāmṭacāṃ vyākhyānaṃ |
]
