Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 3 (1874)
92 (of 487)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
82
End.
ऋकारे सफलं कार्य्यं सर्व्वसिद्धिः सदा भवेत् ।
सर्व्वत्र लभते सिद्धिं दिव्यवाक्यं न संशयः ॥
[ṛkāre saphalaṃ kāryyaṃ sarvvasiddhiḥ sadā bhavet |
sarvvatra labhate siddhiṃ divyavākyaṃ na saṃśayaḥ ||
] Colophon इति प्रश्नचूडामणिः समाप्तः ॥ ० ॥
विषयः ।
कोष्ठस्थकाद्यन्यतमवर्णस्पर्शने शुभाशुभफलोक्तिः ।
[iti praśnacūḍāmaṇiḥ samāptaḥ || 0 ||
viṣayaḥ |
koṣṭhasthakādyanyatamavarṇasparśane śubhāśubhaphaloktiḥ |
] No. 1127. कौतुकमञ्जरी ।
[kautukamañjarī |
] Substance, country-made yellow paper. Folia, 7. Lines, 4-5 on a
page. Extent, 109 s'lokas. Character, Bengali. Date, ? Place of
deposit, Vates/vara, Vikrampura, Dháká, Gangácharana Tarkaratna.
Appearance, old. Prose and verse. Very Incorrect.
Kautuka-mañjari. A work on erotics. Anonymous.
Beginning. प्रणम्य वाण्याश्चरणारविन्दं सुरासुराणामपि वन्दनीयं ।
यूनां मुद्दे कामयतां मनोज्ञा प्रकाश्यते कौतुकमञ्जरीयं ॥
[praṇamya vāṇyāścaraṇāravindaṃ surāsurāṇāmapi vandanīyaṃ |
yūnāṃ mudde kāmayatāṃ manojñā prakāśyate kautukamañjarīyaṃ ||
] End.
विषयः ।
तावदुद्दाहानन्तरं कान्ता लिङ्गमसहमाना परेदुर्मातर्य्याह [viṣayaḥ |
tāvaduddāhānantaraṃ kāntā liṅgamasahamānā paredurmātaryyāha ] “मातः केलिग्टहं
न यामि शयितुं कस्माच्च चन्द्रानने, जामाता तव निर्दयो निजभुजापाशेन
मां पीडति ।
छिन्नाग्रैौ च कुचौ करोति करजैईन्तैः प्रपीडेन्मुखं,
नीवीद्धविमोक्षणञ्च कुरुते निद्रापि नायाति मे ॥ १ ॥
ततो दूतीमुखान् वृत्तान्तं श्रुत्वा झटिति खग्टहमायातुः समूर्द्धपि त्वां ( [mātaḥ keligṭahaṃ
na yāmi śayituṃ kasmācca candrānane, jāmātā tava nirdayo nijabhujāpāśena
māṃ pīḍati |
chinnāgraiौ ca kucau karoti karajaiīntaiḥ prapīḍenmukhaṃ,
nīvīddhavimokṣaṇañca kurute nidrāpi nāyāti me || 1 ||
tato dūtīmukhān vṛttāntaṃ śrutvā jhaṭiti khagṭahamāyātuḥ samūrddhapi tvāṃ (] ?) तामा-
लिङ्गितवान् । ततः परेद्युर्दू त्यागत्येदानीं भवति चन्द्रादिकं किम्भूतमनु-
भवति ( [tāmā-
liṅgitavān | tataḥ paredyurdū tyāgatyedānīṃ bhavati candrādikaṃ kimbhūtamanu-
bhavati (] ?) ततः प्राह,
चन्द्रः पूर्वं दयितविरहे चण्डभानुर्ममासी-
न्मन्दोऽप्यासीन्मलयजरुजा मर्मभेदी च वज्रः ।
कल्पप्राया रजनिरभवत् कान्तयोगादिदानीं
चन्द्रचन्द्रो मरुदिव मरुदु यामिनी यामिनीव ॥ ३२ ॥
इति समाप्ता ॥ ० ॥
नवीनाचरित्रकथनं ।
[tataḥ prāha,
candraḥ pūrvaṃ dayitavirahe caṇḍabhānurmamāsī-
nmando'pyāsīnmalayajarujā marmabhedī ca vajraḥ |
kalpaprāyā rajanirabhavat kāntayogādidānīṃ
candracandro marudiva marudu yāminī yāminīva || 32 ||
iti samāptā || 0 ||
navīnācaritrakathanaṃ |
]
