Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 3 (1874)
80 (of 487)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
70 70
Colophon. इति महेश्वरन्यायपञ्चाननविरचिते श्रीमम्मटभट्टकृतस्य काव्यप्रकाशाख्यग्रन्यस्याः
विषयः ।
टीकारूपे आदर्शग्रन्यसमापकोऽर्थालङ्कारस्य दशमः प्रतिविम्बः ॥
वसुवसुधासतर्कतन्त्रे शाके सहसमलेखि सुन्दरी ।
प्राप्ता काव्यप्रकाशटीका नत्वा शिवं शिवेश्वरेण ॥ १ ॥
मम्मटभट्टविरचितस्य काव्यप्रकाशस्य व्याख्यानम् ।
[iti maheśvaranyāyapañcānanaviracite śrīmammaṭabhaṭṭakṛtasya kāvyaprakāśākhyagranyasyāḥ
viṣayaḥ |
ṭīkārūpe ādarśagranyasamāpako'rthālaṅkārasya daśamaḥ prativimbaḥ ||
vasuvasudhāsatarkatantre śāke sahasamalekhi sundarī |
prāptā kāvyaprakāśaṭīkā natvā śivaṃ śiveśvareṇa || 1 ||
mammaṭabhaṭṭaviracitasya kāvyaprakāśasya vyākhyānam |
] No. 1108. ख एडन प्रकाशः ।
[kha eḍana prakāśaḥ |
] Substance, country paper, 9 x 12 inches. Folia, 90. Lines, 6 on a
page. Extent, 2497 s'lokas. Character, Bengali. Date, ? Place of
deposit, Navadvípa. Harinátha Tarkasiddhánta. Appearance, old. Decayed.
Prose. Correct. Notes on the margin.
Khandana-prakás'a alias Prakás'a. A commentary on the Khandana-
khanda-khadya of S'ríharsha. By Vardhamána, son of Ganges'vara.
The MS. is incomplete, but it is the only commentary on the Khan -
dana I have met with. Mr. Hall has named three, the S'ankari, the
Vidyábharani, and the S'iromani, but he adds that he had seen none of
them. Hall's Contributions, p. 206.
Beginning. यः प्रत्यक्षानुमानाभ्यां युक्तियुञ्जानगेोचरः ।
[yaḥ pratyakṣānumānābhyāṃ yuktiyuñjānageोcaraḥ |
] End.
विषयः ।
तस्मै वेदान्तवेद्याय नमोऽस्तु परमात्मने ॥ १ ॥
मीमांसान्यायतत्त्वज्ञगङ्गेश्वरतनूद्भवः ।
बर्द्धमानः खण्डनस्य प्रकाशं कुरुते शमी ॥ २ ॥
प्रागिति अभावप्रमोत्पत्तिकालेऽभावासत्त्वेऽपि प्राङ्नाशादिदमिहेत्यभावप्रतीते
ताच्छिलीकमभावसत्त्वं तत्रोपयुक्तमित्यर्थः- - यथाश्रयाभावोपलचितत्वमेव वि-
शेषणं विशेषः (इतः खण्डितम् ) ।
श्रीहर्षविरचितस्य खण्डनखण्डखाद्यस्य व्याख्यानम् ।
[viṣayaḥ |
tasmai vedāntavedyāya namo'stu paramātmane || 1 ||
mīmāṃsānyāyatattvajñagaṅgeśvaratanūdbhavaḥ |
barddhamānaḥ khaṇḍanasya prakāśaṃ kurute śamī || 2 ||
prāgiti abhāvapramotpattikāle'bhāvāsattve'pi prāṅnāśādidamihetyabhāvapratīte
tācchilīkamabhāvasattvaṃ tatropayuktamityarthaḥ- - yathāśrayābhāvopalacitatvameva vi-
śeṣaṇaṃ viśeṣaḥ (itaḥ khaṇḍitam ) |
śrīharṣaviracitasya khaṇḍanakhaṇḍakhādyasya vyākhyānam |
] No. 1109. षोड़शनित्यातन्त्रम् अथवा कादिमततन्त्रम् ।
[ṣoड़śanityātantram athavā kādimatatantram |
] Substance, bark, 182 x 4 inches. Folia, 96. Lines, 9 on a page. Ex-
tent, 3212 slokas. Character, Bengali. Date, ? Place of deposit,
Navadvípa, Harinátha Tarkasiddhánta. Appearance, old. Verse. Correct.
