Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 3 (1874)
79 (of 487)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
69
चेव एव माइस्कइभासद् परूवेद् पनवेद पद्येोसवणा कप्पो नामं अवबभयणं
सअवं सहेउं सकारणं समुत्तं सच्चच्छं सउभयं सब्वागरणभुज्जो भुजोउचदच
दंसेत्ति वेमिपद्यौ सवणा को दसासु यखं धस्स अवमब्भयणं सम्मत्तंब एत
लैकरीश्रीकल्पसिद्धान्तं वारै से नैमा मूलश्लोक स्वत्रैअर्थे कां नैकमात उबो
अधिको कच्चौ हुवै तेहना श्रीसंघ ससुक्षै मिच्छामि दुक्ककं ।
[ceva eva māiskaibhāsad parūved panaveda padyeोsavaṇā kappo nāmaṃ avababhayaṇaṃ
saavaṃ saheuṃ sakāraṇaṃ samuttaṃ saccacchaṃ saubhayaṃ sabvāgaraṇabhujjo bhujoucadaca
daṃsetti vemipadyau savaṇā ko dasāsu yakhaṃ dhassa avamabbhayaṇaṃ sammattaṃba eta
laikarīśrīkalpasiddhāntaṃ vārai se naimā mūlaśloka svatraiarthe kāṃ naikamāta ubo
adhiko kaccau huvai tehanā śrīsaṃgha sasukṣai micchāmi dukkakaṃ |
] Colophon. श्रीकल्पसूत्रं सम्पूर्ण ।
दुक्कक दीजै ।
(टी०)
याजञ्श्चलीया गलीया अलीया कीजै मिच्छामि
विषयः ।
शेषतीर्थङ्करस्य महावीरस्य जीवनचरितवर्णनं ।
[śrīkalpasūtraṃ sampūrṇa |
dukkaka dījai |
(ṭī0)
yājañścalīyā galīyā alīyā kījai micchāmi
viṣayaḥ |
śeṣatīrthaṅkarasya mahāvīrasya jīvanacaritavarṇanaṃ |
] No. 1107. आदर्शः, वा भावार्थचिन्तामणी ।
[ādarśaḥ, vā bhāvārthacintāmaṇī |
] Substance, country paper, 17 x 3 inches. Folia, 182. Lines, 7 on a
page. Extent, 6370 s lokas. Character, Bengali. Date, Sk. 1618? Place of
deposit, Navadvípa. Harinátha Tarkasiddhánta. Appearance, old. Decayed
Prose. Correct. Notes on the margin.
Adars'a alias Bhávártha-chintamani. A commentary on the Kárya-
prakás'a of Mammaṭa Bhatta. By Mahes'vara Nyáyapañchánana Bhatta.
Beginning. मुखैश्चतुर्भिस्तुवते विधात्रे खात्रे तथा वेदचतुष्टयाय ।
[mukhaiścaturbhistuvate vidhātre khātre tathā vedacatuṣṭayāya |
] End.
भुजैश्चतुर्भिश्चतुरो हि वर्गान्नमो ददानाय चतुर्भुजाय ॥ १ ॥
दुर्व्याख्याजनितप्रमे । हशमनी वैषम्यविध्वंसिनी
वैशद्यादतिरोचनी रसखनी काव्यार्ग लोट्स टिनी ।
टीका विज्ञजनप्रमोदजननी भावार्थचिन्तामणी
भट्टाचार्यमहेश्वरेण रचिता काव्यप्रकाशोपरि ॥ २ ॥
काव्यप्रकाशाख्यविशुद्धकाञ्चने वैषम्य दो पार्पितकालिकाञ्जने ।
व्यस्लायमानापि ममास्तु टीका माधुर्यधुयक सुधाघटीका ॥ ३ ॥
दोषो विचारसुलभा यदि दूष्यतां तद्
दूये न तच [bhujaiścaturbhiścaturo hi vargānnamo dadānāya caturbhujāya || 1 ||
durvyākhyājanitaprame | haśamanī vaiṣamyavidhvaṃsinī
vaiśadyādatirocanī rasakhanī kāvyārga loṭsa ṭinī |
ṭīkā vijñajanapramodajananī bhāvārthacintāmaṇī
bhaṭṭācāryamaheśvareṇa racitā kāvyaprakāśopari || 2 ||
kāvyaprakāśākhyaviśuddhakāñcane vaiṣamya do pārpitakālikāñjane |
vyaslāyamānāpi mamāstu ṭīkā mādhuryadhuyaka sudhāghaṭīkā || 3 ||
doṣo vicārasulabhā yadi dūṣyatāṃ tad
dūye na taca] +++ श्टणुतैकधीराः ।
ग्रन्थान् यथार्थमतिसंस्कृत मानसत्वाद्
व्याख्या मम प्रथममेव न दूषणीया ॥ ४ ॥
तदेतदिति। सम्पूर्णमिदं काव्यलक्षणमिति तददोषौ च शब्दार्थाविति यत्
काव्यलक्षणं तद्विशेषाणां दोषगुणालङ्काराणां कथनात् सम्पूर्णमित्यर्थः ॥
[śṭaṇutaikadhīrāḥ |
granthān yathārthamatisaṃskṛta mānasatvād
vyākhyā mama prathamameva na dūṣaṇīyā || 4 ||
tadetaditi| sampūrṇamidaṃ kāvyalakṣaṇamiti tadadoṣau ca śabdārthāviti yat
kāvyalakṣaṇaṃ tadviśeṣāṇāṃ doṣaguṇālaṅkārāṇāṃ kathanāt sampūrṇamityarthaḥ ||
]
