Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 3 (1874)

Page:

445 (of 487)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 445 has not been proofread.

351
Beginning. (टी०) यत्पादपद्ममिति । हे करुणानिधे तव चरणकमलस्य माहात्मं शेषोऽपि
वक्तुं न शक्नोति । तथा श्रीभागवते । गायन् गुणान् दशशताननच्चादिदेवः
नशेषेोऽधुनापि समवस्यति नास्य पारम् । एवम्भूतं पादपद्मं विहाय विषये मे बुद्धिः।
कथम्भूतं पादपद्मं । इत्यादिः ।
(मू०)। यत्पादपद्मं मुनिभिश्च सेवितं नुतं विरिञ्चयादिभिरर्चितं शुभम् ।
त्यक्त्वा परं तं विषयेषु बुद्धिः सुखी कथं स्यां करणा निघेऽहं ॥ १ ॥
[ṭī0) yatpādapadmamiti | he karuṇānidhe tava caraṇakamalasya māhātmaṃ śeṣo'pi
vaktuṃ na śaknoti | tathā śrībhāgavate | gāyan guṇān daśaśatānanaccādidevaḥ
naśeṣeो'dhunāpi samavasyati nāsya pāram | evambhūtaṃ pādapadmaṃ vihāya viṣaye me buddhiḥ|
kathambhūtaṃ pādapadmaṃ | ityādiḥ |
(mū0)| yatpādapadmaṃ munibhiśca sevitaṃ nutaṃ viriñcayādibhirarcitaṃ śubham |
tyaktvā paraṃ taṃ viṣayeṣu buddhiḥ sukhī kathaṃ syāṃ karaṇā nighe'haṃ || 1 ||
]
End. ( मू०) यश्वेमां श्टणुयाद्भक्त्या कथां कृष्णस्य धीमतः ।
स मुक्तः पातकैः सर्वैः प्रयाति भवनं हरेः ॥ ४२ ॥
(टी०) यश्चेमामिति । यो भक्तोऽभक्तो वा इमां कृष्णस्य कथां श्टणुयात्। कथम्भूतस्य
कृष्णस्य, धीमतः, विमलबुद्धेः, सर्वज्ञस्य, सः पातकोपपातकमहापातकैर्मुक्तः
हरेर्भवनं वैकुष्ठाख्यं प्रयाति ॥ ४२ ॥
[mū0) yaśvemāṃ śṭaṇuyādbhaktyā kathāṃ kṛṣṇasya dhīmataḥ |
sa muktaḥ pātakaiḥ sarvaiḥ prayāti bhavanaṃ hareḥ || 42 ||
(ṭī0) yaścemāmiti | yo bhakto'bhakto vā imāṃ kṛṣṇasya kathāṃ śṭaṇuyāt| kathambhūtasya
kṛṣṇasya, dhīmataḥ, vimalabuddheḥ, sarvajñasya, saḥ pātakopapātakamahāpātakairmuktaḥ
harerbhavanaṃ vaikuṣṭhākhyaṃ prayāti || 42 ||
]
Colophon. इति गोपालविवेकस्य टीका ममाप्ता ।
विषयः ।
गोपालविवेकव्याख्यानम् ।
[iti gopālavivekasya ṭīkā mamāptā |
viṣayaḥ |
gopālavivekavyākhyānam |
]
No. 1358. विहारकारिका, वा चातुर्मास्यादिकारिका ।
[vihārakārikā, vā cāturmāsyādikārikā |
]
Substance, country-made paper, 92 x 4 inches. Folia, 9. Lines,
9 on a page. Extent, 180 slokas, Character, Nágara.. Date, ? Place
of deposit, Calcutta, Government of India. Appearance, old. Prose and
verse. Correct.
Vihára-káriká alias Cháturmásyádikáriká. Memorial verses on the
formation of the fire altar for the second class of rites called Haviryajñas.
The Sulva Sútras contain the original rules on the subject, and include
the earliest ideas of the Hindus on the principles of Geometry, but they
are speculative and not handy enough for practical purposes, and these
memorial verses are designed to give their substance in a compendious
form. Anonymous. The MSS. is incomplete.
Beginning. कथितं लक्षणं शुल्वकल्पे बौधायनीयके ।
[kathitaṃ lakṣaṇaṃ śulvakalpe baudhāyanīyake |
]
End.
द्वैधे शुल्वान्तरे भाष्ये व्याख्यायां कारिकासु च ॥ १ ॥
वेद्यग्निधिष्णियानाञ्च दर्शयज्ञे तदुचते ।
अरत्निमात्रं विज्ञेयमग्नेरायतनं शुभम् ॥ २ ॥
षडङ्गुलोच्छ्रिता कार्य समन्ताद्वेदिमेखला ।
तत्र चार्द्धप्रमाणाः स्युः सर्वासामुपमेखलाः॥
विस्तारमुच्चता च द्वयोरप्यर्द्धप्रमाणतः ।
[dvaidhe śulvāntare bhāṣye vyākhyāyāṃ kārikāsu ca || 1 ||
vedyagnidhiṣṇiyānāñca darśayajñe taducate |
aratnimātraṃ vijñeyamagnerāyatanaṃ śubham || 2 ||
ṣaḍaṅgulocchritā kārya samantādvedimekhalā |
tatra cārddhapramāṇāḥ syuḥ sarvāsāmupamekhalāḥ||
vistāramuccatā ca dvayorapyarddhapramāṇataḥ |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: