Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 3 (1874)

Page:

181 (of 487)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 181 has not been proofread.

विषयः । [viṣayaḥ | ] 159 सैौन्दर्य्यपक्षपातः । तत्त्वेन सीतामनुसन्धाय रावणस्य उन्मादः। हेमप्रभया समं
सीतायाः समागतराजदर्शनं । तत्र नरकासुरपाण्यराजादीनां प्रशस्तिवर्णनो-
न्मुखायां सत्यां प्रतिहार्य्यां तत्त्वबुद्ध्या तद्वधार्थं रावणेन गृहीते चन्द्रहासे
प्रहस्तकर्टकं तन्निवारणं । पुनः, चेदिपति- सिंहलेश्वर-मथुरानाथावन्तिनाथ-
क्रथकैशिकाधिपति-काञ्चीपुरेश्वर-लाटेश्वरप्रभृतीनां प्रशस्तिवर्णनं । धनुर्भङ्गे
राजकुलस्य अकृतार्थता तसङ्काय दशमुखस्य उत्थानेच्छा रामेण कृतेऽपि
धनुर्भङ्गे प्रथमतो नाटकधिया तस्य अविश्वासः । जनकेन समर्पितायां जानक्यां
रामचन्द्रकरं तस्य च पुनः संरम्भः । सन्ध्यावर्णनं । इति विलचलङ्केश्वरो नाम
तृतीयोऽङ्कः ।
.
रामचन्द्रं प्रति श्रुतभार्गवसमरसंरम्भेण शक्रेण दशरथः सत्कृत्य सुरले|कात् तत्र
प्रहित इति उपाध्यायवटुसंवादेन सूचितं । पुरन्दरस्यन्दनस्य चतुर्दिशं मत्त-
वारणीयफलकेषु परशुरामचित्रं लिखितमस्तीति वाचमाकर्ण्य मातलेः,
दामिन्या सह हरकृतास्त्रोपदेश- रेणुका शिरश्छेदनादिभार्गवचरित्रचित्रं पश्यतो
दशरथस्य विमानादु विदेहराजमन्दिरावतरणं । सीतां प्रति जनकसत्ता-
नन्दयोः सुनयोपदेशः । जनकदशरथयोरन्योन्यमाप्यायनं । भार्गवसमीपे
रामस्य विनयः । भार्गवनिग्रहाय जनकस्य धनुर्ग्रहणं । विश्वामित्रस्य तन्निवा-
रणं। राममुद्दिश्य भार्गवस्य वैष्णवधनुरर्पणं । स्तक्ष्मणकर्टकं तत्र ज्यारोपणं |
उर्मिलादिभिः सह लक्ष्मणादीनां विवाहः । इति भार्गवभङ्गो नाम
चतुर्थोऽङ्कः ।
माल्यवतो मिथिलानिवासिना स्पर्शेन प्रहितस्य लेख्यस्य वाचनं विरचिता
सीताप्रतिकृतिः रावणोपच्छन्दार्थं यन्त्रकारेण विशारदनामकेनेति मायामय-
वचनमाकर्ण्य, मयापि सीताधात्रेयिका कारिता सिन्टूरिका नाम, किञ्च, तत्-
प्रदर्शनेन दशाननः प्रलोभनीयश्च त्वयेति तत्प्रति माल्यवत आदेशः । सीता-
सन्दर्शनाभिलाषिणो रावणस्य मायामयवाक्यस्मरणात् सीतानयनाय प्रहस्तं प्रति
समःदेशः। सीतां पश्यतः तस्य पूर्व्वरागः । तत्र सिन्दूरिकायाः सीतापूर्व्वराग-
वर्णनञ्च | सीतां प्रति तस्य स्वागतप्रश्नः । सीताया अनुरागव्यञ्जनं । तत्कर-
स्पर्शेन सारिकाधिष्ठितं सीताप्रतिकृतियन्त्रमिति रावणस्य निश्चयः । तस्य
चित्तविनादनार्थ [saiौndaryyapakṣapātaḥ | tattvena sītāmanusandhāya rāvaṇasya unmādaḥ| hemaprabhayā samaṃ
sītāyāḥ samāgatarājadarśanaṃ | tatra narakāsurapāṇyarājādīnāṃ praśastivarṇano-
nmukhāyāṃ satyāṃ pratihāryyāṃ tattvabuddhyā tadvadhārthaṃ rāvaṇena gṛhīte candrahāse
prahastakarṭakaṃ tannivāraṇaṃ | punaḥ, cedipati- siṃhaleśvara-mathurānāthāvantinātha-
krathakaiśikādhipati-kāñcīpureśvara-lāṭeśvaraprabhṛtīnāṃ praśastivarṇanaṃ | dhanurbhaṅge
rājakulasya akṛtārthatā tasaṅkāya daśamukhasya utthānecchā rāmeṇa kṛte'pi
dhanurbhaṅge prathamato nāṭakadhiyā tasya aviśvāsaḥ | janakena samarpitāyāṃ jānakyāṃ
rāmacandrakaraṃ tasya ca punaḥ saṃrambhaḥ | sandhyāvarṇanaṃ | iti vilacalaṅkeśvaro nāma
tṛtīyo'ṅkaḥ |
.
rāmacandraṃ prati śrutabhārgavasamarasaṃrambheṇa śakreṇa daśarathaḥ satkṛtya surale|kāt tatra
prahita iti upādhyāyavaṭusaṃvādena sūcitaṃ | purandarasyandanasya caturdiśaṃ matta-
vāraṇīyaphalakeṣu paraśurāmacitraṃ likhitamastīti vācamākarṇya mātaleḥ,
dāminyā saha harakṛtāstropadeśa- reṇukā śiraśchedanādibhārgavacaritracitraṃ paśyato
daśarathasya vimānādu videharājamandirāvataraṇaṃ | sītāṃ prati janakasattā-
nandayoḥ sunayopadeśaḥ | janakadaśarathayoranyonyamāpyāyanaṃ | bhārgavasamīpe
rāmasya vinayaḥ | bhārgavanigrahāya janakasya dhanurgrahaṇaṃ | viśvāmitrasya tannivā-
raṇaṃ| rāmamuddiśya bhārgavasya vaiṣṇavadhanurarpaṇaṃ | stakṣmaṇakarṭakaṃ tatra jyāropaṇaṃ |
urmilādibhiḥ saha lakṣmaṇādīnāṃ vivāhaḥ | iti bhārgavabhaṅgo nāma
caturtho'ṅkaḥ |
mālyavato mithilānivāsinā sparśena prahitasya lekhyasya vācanaṃ viracitā
sītāpratikṛtiḥ rāvaṇopacchandārthaṃ yantrakāreṇa viśāradanāmakeneti māyāmaya-
vacanamākarṇya, mayāpi sītādhātreyikā kāritā sinṭūrikā nāma, kiñca, tat-
pradarśanena daśānanaḥ pralobhanīyaśca tvayeti tatprati mālyavata ādeśaḥ | sītā-
sandarśanābhilāṣiṇo rāvaṇasya māyāmayavākyasmaraṇāt sītānayanāya prahastaṃ prati
samaḥdeśaḥ| sītāṃ paśyataḥ tasya pūrvvarāgaḥ | tatra sindūrikāyāḥ sītāpūrvvarāga-
varṇanañca | sītāṃ prati tasya svāgatapraśnaḥ | sītāyā anurāgavyañjanaṃ | tatkara-
sparśena sārikādhiṣṭhitaṃ sītāpratikṛtiyantramiti rāvaṇasya niścayaḥ | tasya
cittavinādanārtha
]
' लीलोद्यानप्रवेशः । ऋतूनां वर्णनं । तत्र तस्य वैधुर्य्य-
वर्णनञ्च । रावणकृतमदनोपालम्भः । मन्दरकामिनी-हिमगिरिसुन्दरीप्रभ्ट-
तीनां तत्सेवनार्थमागतानां [līlodyānapraveśaḥ | ṛtūnāṃ varṇanaṃ | tatra tasya vaidhuryya-
varṇanañca | rāvaṇakṛtamadanopālambhaḥ | mandarakāminī-himagirisundarīprabhṭa-
tīnāṃ tatsevanārthamāgatānāṃ
]
'पर्व्वतकलत्राङ्गसङ्गा नितरां तापायेति [parvvatakalatrāṅgasaṅgā nitarāṃ tāpāyeti] ' तामां
विसर्द्धनं । रभामेनकादीनामप्सरसां ताम्रपर्णीमुरलाप्रम्टतीनां नदीनाञ्च
[tāmāṃ
visarddhanaṃ | rabhāmenakādīnāmapsarasāṃ tāmraparṇīmuralāpramṭatīnāṃ nadīnāñca
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: