Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 1 (1871)
201 (of 407)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
[ १०३ ]
[103 ]
] No. CCCVI.
Siddhántamani-manjari. An astrological compendium, by Vechá-
ráma Nyáyálankára, containing detailed accounts of the effects of
particular conjunctions of the Planets.
३०६ । सिद्धान्तमणिमञ्जरी ।
ग्रन्थकारः वेचाराम न्यायालङ्कारः ।
विवरणं | नवीनं परिशङ्कञ्च । प० २२ । पङ्क्ति० २-९ । श्लो० ४०० । ० वङ्गीयं । चा०
तुलटकागजः । शकाब्दाः १७३० । स्था० हुगली प्रदेशान्तर्गतवंशवाप्राख्यग्राम-
निवासिश्रीवर्द्धमानाधिपतिसभापण्डितश्रीयुततारकनाथतत्त्वरत्नः ।
प्रा॰ वाक्यं । वाणीपाण्यग्रलग्नाद्भुततमविचलत्तन्त्रिकोत्या समन्तात्
प्रोद्यद्वासन्तरागात्तममधुरिमसन्मूर्च्छनास्रुज्ज्वलाङ्गी ।
मीमांसान्यायवैशेषिकविरसविचारप्रयासातिशुष्कं
सत्काव्यज्ञप्तिदात्री सुखयतु हृदयं कल्पकीकाकली वः ॥ १ ॥
निजनिर्मितसिद्वान्तरत्नाकरसमुडुतां ।
करोमि काव्यवत् स्वल्पां सिद्वान्तमणिमञ्जरीं ॥ २
समाप्तिवाः। वैधेयो मास्तु विधेयो भवतितरां तत्र नैव नः खेदः ।
।
दोषज्ञा दोषज्ञा न गुणज्ञा एतदाश्चर्य्यम् ॥ १६३ ॥
इति वन्द्यघटीयश्रीराजराम सिद्धान्त भट्टाचार्य्यात्मजश्रीवेचारा मन्यायालङ्कारविर-
चिता सिद्वान्तमणिमञ्जरी सम्पूर्ण ॥
विषयः । ग्रन्थकारनिवेदनं । राशिविभागः । राशिविशेषमज्ञा । क्षेत्रकथनं । होरा-
द्वादशांशः । त्रिंशांशः । तन्वादिभावाः ।
द्रेककाणकथनं । नवांशः |
।
पापग्रहाः । ग्रहदृष्टिः । रवेर्मित्रं । रवेः शत्रुः । चन्द्रस्य मित्रं । कुजशत्रु मित्रे ।
बुधशत्रुमित्रे । गुरुशत्रुमित्रे । शुक्रशत्रुमित्रे । शनिशत्रुमिचे । राहुशत्रु मित्रे ।
केतुशत्रु मित्रे | तात्कालिक मित्राणि । गोचरः । चन्द्रताराशुद्धेरावश्यकं ।
चन्द्रशुद्धिः । ताराशुद्धिः । नक्षत्राधीशाः । सप्तगणः । पाठान्तरेण लघुगणः
अघोमुखगणः। ऊर्द्धमुखगणः । पुन्नामगणः । नक्षत्रमुहर्त्ताः । पुष्यप्रशंसा | बार-
वेला । इत्यादिविविधज्योतिर्विषया वर्त्तन्ते ।
[306 | siddhāntamaṇimañjarī |
granthakāraḥ vecārāma nyāyālaṅkāraḥ |
vivaraṇaṃ | navīnaṃ pariśaṅkañca | pa0 22 | paṅkti0 2-9 | ślo0 400 | 0 vaṅgīyaṃ | cā0
tulaṭakāgajaḥ | śakābdāḥ 1730 | sthā0 hugalī pradeśāntargatavaṃśavāprākhyagrāma-
nivāsiśrīvarddhamānādhipatisabhāpaṇḍitaśrīyutatārakanāthatattvaratnaḥ |
prā॰ vākyaṃ | vāṇīpāṇyagralagnādbhutatamavicalattantrikotyā samantāt
prodyadvāsantarāgāttamamadhurimasanmūrcchanāsrujjvalāṅgī |
mīmāṃsānyāyavaiśeṣikavirasavicāraprayāsātiśuṣkaṃ
satkāvyajñaptidātrī sukhayatu hṛdayaṃ kalpakīkākalī vaḥ || 1 ||
nijanirmitasidvāntaratnākarasamuḍutāṃ |
karomi kāvyavat svalpāṃ sidvāntamaṇimañjarīṃ || 2
samāptivāḥ| vaidheyo māstu vidheyo bhavatitarāṃ tatra naiva naḥ khedaḥ |
|
doṣajñā doṣajñā na guṇajñā etadāścaryyam || 163 ||
iti vandyaghaṭīyaśrīrājarāma siddhānta bhaṭṭācāryyātmajaśrīvecārā manyāyālaṅkāravira-
citā sidvāntamaṇimañjarī sampūrṇa ||
viṣayaḥ | granthakāranivedanaṃ | rāśivibhāgaḥ | rāśiviśeṣamajñā | kṣetrakathanaṃ | horā-
dvādaśāṃśaḥ | triṃśāṃśaḥ | tanvādibhāvāḥ |
drekakāṇakathanaṃ | navāṃśaḥ |
|
pāpagrahāḥ | grahadṛṣṭiḥ | ravermitraṃ | raveḥ śatruḥ | candrasya mitraṃ | kujaśatru mitre |
budhaśatrumitre | guruśatrumitre | śukraśatrumitre | śaniśatrumice | rāhuśatru mitre |
ketuśatru mitre | tātkālika mitrāṇi | gocaraḥ | candratārāśuddherāvaśyakaṃ |
candraśuddhiḥ | tārāśuddhiḥ | nakṣatrādhīśāḥ | saptagaṇaḥ | pāṭhāntareṇa laghugaṇaḥ
aghomukhagaṇaḥ| ūrddhamukhagaṇaḥ | punnāmagaṇaḥ | nakṣatramuharttāḥ | puṣyapraśaṃsā | bāra-
velā | ityādivividhajyotirviṣayā varttante |
] No. CCCVII.
Yatyáchára-Sangraha. A manual of the duties of a Yati, by Vis'-
ves 'vara Sarasvati. The MS. found contains only the rules for the
funeral of Yatis, and is entitled Yatisaṃskára Prayoga.
F
