Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 1 (1871)

Page:

178 (of 407)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 178 has not been proofread.

[१५० ]
विषयः । १, स्नानादिद्वैत निर्णयः । २, वृद्धिग्रहणविचारः । ३, दत्तकपुत्रविधानं । ४, अधि-
मासादिविचारः । ५, तीर्थमुण्डनादिविचारादिविविधसन्दिग्धार्थविनिर्णयो
वर्त्तते ।
[150 ]
viṣayaḥ | 1, snānādidvaita nirṇayaḥ | 2, vṛddhigrahaṇavicāraḥ | 3, dattakaputravidhānaṃ | 4, adhi-
māsādivicāraḥ | 5, tīrthamuṇḍanādivicārādivividhasandigdhārthavinirṇayo
varttate |
]
CCLXXVI.
Saṃskára-vádártha.-A Smriti compilation on essential sacraments
or saṃskáras.
ग्रन्थकारः- [granthakāraḥ-] ?
विवरणं ।
२७६ | संस्कारवादार्थः ।
प्राचीनमपरिशद्वञ्च । प० ५ । पङ्क्ति० ७ । श्लो० ३८० । अ० वङ्गीयं । ०
कागजः । का०— [vivaraṇaṃ |
276 | saṃskāravādārthaḥ |
prācīnamapariśadvañca | pa0 5 | paṅkti0 7 | ślo0 380 | a0 vaṅgīyaṃ | 0
kāgajaḥ | kā0—
]
? | स्था० कलिकातास्थ श्रीयुत वावु यतीन्द्रमोहन ठाकुरः ।
प्रा० वाक्यं । ननु जातकर्मादिसंस्काराणां खकालाकरणे उपनयनकाले आगते प्रायश्चित्तं कृत्वा
करणं तत्र बाध एवेति संश्रयः ।
समाप्तिवा० । खण्डितं ।
विषयः । जातकर्मादिमंस्काराणां कर्त्तव्य समयादिविचारः ।
[sthā0 kalikātāstha śrīyuta vāvu yatīndramohana ṭhākuraḥ |
prā0 vākyaṃ | nanu jātakarmādisaṃskārāṇāṃ khakālākaraṇe upanayanakāle āgate prāyaścittaṃ kṛtvā
karaṇaṃ tatra bādha eveti saṃśrayaḥ |
samāptivā0 | khaṇḍitaṃ |
viṣayaḥ | jātakarmādimaṃskārāṇāṃ karttavya samayādivicāraḥ |
]
CCLXXVII.
Kálanirnaya.-On proper times for the performance of religious
rites. By Gopála Nyáya-panchánana.
२७७ । कालनिर्णयः ।
ग्रन्थकारः गोपालन्यायपञ्चाननः ।
विवरणं । प्राचीनमपरिशुद्धञ्च । प० ४२ । पङ्क्ति ६ । श्लो० ५०० ० वङ्गीयं । य०
कागजः । का०-१ । स्था [277 | kālanirṇayaḥ |
granthakāraḥ gopālanyāyapañcānanaḥ |
vivaraṇaṃ | prācīnamapariśuddhañca | pa0 42 | paṅkti 6 | ślo0 500 0 vaṅgīyaṃ | ya0
kāgajaḥ | kā0-1 | sthā
]
कलिकातास्थश्रीयुतवावु यतीन्द्रमोहन ठाकुरः ।
प्रा०वाक्यं । कस्मिन कर्माणि कः कालो नैव कालः कदा तयोः [kalikātāsthaśrīyutavāvu yatīndramohana ṭhākuraḥ |
prā0vākyaṃ | kasmina karmāṇi kaḥ kālo naiva kālaḥ kadā tayoḥ
]
1
विलोक्य मुनिवाक्यानि निर्णयोऽत्र निगद्यते ॥
समाप्तिवा०। एकस्मिन्नेव वर्षे तु द्वौमासावधिमासको । प्रकृतस्तत्र पर्व्वः स्यादधिमासस्तदुत्तरः ॥
इति जावालवचनाच्च परोऽधिमास इत्याजः । इति मलमासकालनिर्णयः सम्पर्णः ।
विषयः । १, कार्य्यविशेषप्रतिपादक समयनिरूपणं । २, मलमासादिकालनिरूपणञ्च ।
[vilokya munivākyāni nirṇayo'tra nigadyate ||
samāptivā0| ekasminneva varṣe tu dvaumāsāvadhimāsako | prakṛtastatra parvvaḥ syādadhimāsastaduttaraḥ ||
iti jāvālavacanācca paro'dhimāsa ityājaḥ | iti malamāsakālanirṇayaḥ samparṇaḥ |
viṣayaḥ | 1, kāryyaviśeṣapratipādaka samayanirūpaṇaṃ | 2, malamāsādikālanirūpaṇañca |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: