Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 1 (1871)

Page:

177 (of 407)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 177 has not been proofread.

[ १४९ ]
विषयः ' १, ब्रह्माण्डकथनं । २, सृष्टिनिरूपणं । ३, प्रकृतिप्रशंसा । ४, सन्नास वष्णादिकथनं ।
५. ६, ७, ८, गोलाकादिकथनं । ९. ज्ञानपद्मकथनं । १०, प्रोक्तपद्मस्योर्द्ध-
देशविवर ं । ११. तत्त्वज्ञानकथनं । १२, वैष्णवतत्त्वकथनं । १३, दशाक्षर मन्त्र-
माहात्म्यं । १४, अवधूत लक्षणकथनं ।।
[149 ]
viṣayaḥ ' 1, brahmāṇḍakathanaṃ | 2, sṛṣṭinirūpaṇaṃ | 3, prakṛtipraśaṃsā | 4, sannāsa vaṣṇādikathanaṃ |
5. 6, 7, 8, golākādikathanaṃ | 9. jñānapadmakathanaṃ | 10, proktapadmasyorddha-
deśavivara ṃ | 11. tattvajñānakathanaṃ | 12, vaiṣṇavatattvakathanaṃ | 13, daśākṣara mantra-
māhātmyaṃ | 14, avadhūta lakṣaṇakathanaṃ ||
]
CCLXXV.
Dvaitanirnaya. - Dissertations, by Váchaspati Misra, on disputed ques-
tions of Smriti, such as, bathing, duties during eclipses, when they extend
from day to night, or night to day, adoption, intercalary months,
shedding of the hair of the head near sacred streams, &c.
ग्रन्थकारः वाचस्पतिमिश्रः ।
२७५ । द्वैतनिर्णयः ।
विवरणं । नवीनमपरिशुद्धञ्च । प० १०२ । पति० ७ । श्लो [granthakāraḥ vācaspatimiśraḥ |
275 | dvaitanirṇayaḥ |
vivaraṇaṃ | navīnamapariśuddhañca | pa0 102 | pati0 7 | ślo
]
° २५०० अ० वङ्गीयं । चा०
कागजः । का० – [2500 a0 vaṅgīyaṃ | cā0
kāgajaḥ | kā0 –
]
? । स्था० कलिकातास्थश्रीयुतवावु यतीन्द्रमोहन ठाकुरः ।
- [| sthā0 kalikātāsthaśrīyutavāvu yatīndramohana ṭhākuraḥ |
-
]
?
प्रा० वाक्यं । याभोरदारकमुचितकिङ्किणीकमाताम्रपाणिचरणं पुरुषं पुराणं ।
मञ्चीरमञ्जुमरुणाधरमम्बुजाक्षमद्वै तचिन्मयमनादिमनन्तमोडे ॥
सरस्तुलितसागरं व्यधित यो न्टपग्रामणीर्भजाविजितकाञ्चनैरदित यस्तुलापूरुषान् ।
स एव नृपभैरवः समरसीम्नि पञ्चाननो जयत्यरिविदारको जगति राजवृन्दारकः ॥
अयं वापि नामानतोतः कवीनां गुणैर्देः प्रतापानतीता भटानाम् ।
त्रिलोकीपतिः श्रेयसी वासभूमिः पुनीते जगन्मण्डलं राजचन्द्रः ॥
सत्यभामेव कृष्णस्य गौरीव मदनद्विषः |
सविशेषा जंयत्येषा न्टपभैरवभामिनी ॥
विष्णाध्यक्तः पुरमिव शम्भोरिव देहवामाईं ।
[prā0 vākyaṃ | yābhoradārakamucitakiṅkiṇīkamātāmrapāṇicaraṇaṃ puruṣaṃ purāṇaṃ |
mañcīramañjumaruṇādharamambujākṣamadvai tacinmayamanādimanantamoḍe ||
sarastulitasāgaraṃ vyadhita yo nṭapagrāmaṇīrbhajāvijitakāñcanairadita yastulāpūruṣān |
sa eva nṛpabhairavaḥ samarasīmni pañcānano jayatyarividārako jagati rājavṛndārakaḥ ||
ayaṃ vāpi nāmānatotaḥ kavīnāṃ guṇairdeḥ pratāpānatītā bhaṭānām |
trilokīpatiḥ śreyasī vāsabhūmiḥ punīte jaganmaṇḍalaṃ rājacandraḥ ||
satyabhāmeva kṛṣṇasya gaurīva madanadviṣaḥ |
saviśeṣā jaṃyatyeṣā nṭapabhairavabhāminī ||
viṣṇādhyaktaḥ puramiva śambhoriva dehavāmāīṃ |
]
I
देवी सनाभिरेषा जयति जयात्मा महादेवी ॥
एषा विदितविशेषा प्रसहारं वीक्ष्यते जगज्जननी ।
तदुपरि परितः प्रपतति हाटकही रकमयी दृष्टिः ।
श्रीभैरवेस्नधरणीपतिधर्म्मपत्नी राजाधिराजपुरुषोत्तमदेवमाता |
वाचस्पतिं निखिलचन्द्रविदं नियुज्य द्वैते विनिर्णयविधिं विधिरुत्तनोति ।।
समाप्तिवा०] मेखलाबन्धसमये सर्व्वपञ्चकसङ्ग्रहं । शुभयुक्तं प्रशंसन्ति तदालोकितमेव वा ॥
[devī sanābhireṣā jayati jayātmā mahādevī ||
eṣā viditaviśeṣā prasahāraṃ vīkṣyate jagajjananī |
tadupari paritaḥ prapatati hāṭakahī rakamayī dṛṣṭiḥ |
śrībhairavesnadharaṇīpatidharmmapatnī rājādhirājapuruṣottamadevamātā |
vācaspatiṃ nikhilacandravidaṃ niyujya dvaite vinirṇayavidhiṃ vidhiruttanoti ||
samāptivā0] mekhalābandhasamaye sarvvapañcakasaṅgrahaṃ | śubhayuktaṃ praśaṃsanti tadālokitameva vā ||
]
0 इति महामहोपाध्यायमिश्रवाचस्पतिविरचितो द्वैतनिर्णयः समाप्तः ।
[iti mahāmahopādhyāyamiśravācaspativiracito dvaitanirṇayaḥ samāptaḥ |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: