Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 10 (1890)
41 (of 419)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
31
Beginning. मानं मुञ्च विपञ्चिपञ्चमरवन्यक्कारपारङ्गमा
मा भूवन् कलकण्ठकण्ठकुहरे कुष्ठक्रमास्ते गिरः ।
प्राप्तः पञ्चशरप्रपञ्चशरणं ययुभृङ्गभङ्गौगुरु-
र्बन्धूकप्रियबान्धवो धवलितश्यामाघवो माघवः ॥
हेलाक्रान्तचरिन्ति कुन्तलबधूवेणौहरिन्ति स्फुटं
भिन्दन्नेष तमांसि लोचनसुधाव [mānaṃ muñca vipañcipañcamaravanyakkārapāraṅgamā
mā bhūvan kalakaṇṭhakaṇṭhakuhare kuṣṭhakramāste giraḥ |
prāptaḥ pañcaśaraprapañcaśaraṇaṃ yayubhṛṅgabhaṅgauguru-
rbandhūkapriyabāndhavo dhavalitaśyāmāghavo māghavaḥ ||
helākrāntacarinti kuntalabadhūveṇauharinti sphuṭaṃ
bhindanneṣa tamāṃsi locanasudhāva ] + स्तमौवल्लभः ।
पश्योद्गच्छति हारिकौरतरुणौहारानुकारैः करै-
रोङ्कारं कुरुकैरवाकरनिजोन्मेषेषु योग्यः क्षणः ॥
सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरे
सञ्जातस्तु स वस्तुतः स्तुतिकथापाचं परं कौस्तुभः ।
यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-
लौलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः ॥ इत्यादि ।
या लक्ष्मौः स्मरकार्मुके स्फुरति च बाले प्रबाले रुचि-
र्यो नौलाम्बुरुहच्छदे मृदुमरुत्प्रेङ्खोलिवे विभ्रमः ।
या कान्तिः कनकाम्बुजेऽपि सकलं द्रष्टु ं तदेकत्र चे-
[stamauvallabhaḥ |
paśyodgacchati hārikaurataruṇauhārānukāraiḥ karai-
roṅkāraṃ kurukairavākaranijonmeṣeṣu yogyaḥ kṣaṇaḥ ||
satyaṃ santi kiyanti santi na sakhe ratnāni ratnākare
sañjātastu sa vastutaḥ stutikathāpācaṃ paraṃ kaustubhaḥ |
yo jātaḥ smarakelilolakamalāsollāsadoḥ kandalī-
laulāliṅganabhājanaṃ bhagavato vakṣaḥsthale śārṅgiṇaḥ || ityādi |
yā lakṣmauḥ smarakārmuke sphurati ca bāle prabāle ruci-
ryo naulāmburuhacchade mṛdumarutpreṅkholive vibhramaḥ |
yā kāntiḥ kanakāmbuje'pi sakalaṃ draṣṭu ṃ tadekatra ce-
] End.
च्चेतः कन्दलिताद्भुतं तव सखे पश्याननं सुभ्रुवः ॥
[ccetaḥ kandalitādbhutaṃ tava sakhe paśyānanaṃ subhruvaḥ ||
] Colophon. इति महाकविश्रीशम्भुकृतान्योक्तिमुक्तालता समाप्ता ।
विषयः । अन्यार्थप्रतिपादकप्रास्ताविकश्लोककथनम् ।
[iti mahākaviśrīśambhukṛtānyoktimuktālatā samāptā |
viṣayaḥ | anyārthapratipādakaprāstāvikaślokakathanam |
] No.
3281. श्राद्धदिनकृत्यटीका । [śrāddhadinakṛtyaṭīkā | ] Substance, country-made paper,
13 x 5 inches. Folia, 79. Lines, 9 on a page. Extent, 1, 854 slokas.
Character, Nágara. Date,
Place of deposit, Váluchara, Panchá-
Prose. Incorrect. Sanskrit.
yatapausála. Appearance, fresh.
?
Sraddhadina Kritya Tíká. A gloss on a Jain work entitled
Sráddhadina Kritya. It treats of the duties enjoined on Jain laymen, on
Sráddhadays. Anonymous.
Beginning. श्रौबौरं नत्वा श्राजानां दिनकृत्यं वच्ये इत्युक्तिलेशः । नमस्कारश्चतुर्द्धा द्रव्य-
नामभावतः । ( [śraubauraṃ natvā śrājānāṃ dinakṛtyaṃ vacye ityuktileśaḥ | namaskāraścaturddhā dravya-
nāmabhāvataḥ | (] ?) पालकादीनां भावतो न द्रव्यतः । उत्तरं सुराणां । न द्रव्यतो न भावतः कपि-
लादौनां । द्रव्यतो भावतश्च सम्यग्दृष्टेरूपयुक्तस्य सुशब्दवचनस्य सुप्रणिहितपात्रमार्जनादौन कुर्व्वतः ।
तत्र विघ्नत्रातीपशान्तये एकान्तिकाव्यभिचारिभावमङ्गलरूपेण तुर्य्यनमस्कारेण प्रणमति । इत्यादि ।
[pālakādīnāṃ bhāvato na dravyataḥ | uttaraṃ surāṇāṃ | na dravyato na bhāvataḥ kapi-
lādaunāṃ | dravyato bhāvataśca samyagdṛṣṭerūpayuktasya suśabdavacanasya supraṇihitapātramārjanādauna kurvvataḥ |
tatra vighnatrātīpaśāntaye ekāntikāvyabhicāribhāvamaṅgalarūpeṇa turyyanamaskāreṇa praṇamati | ityādi |
] 1
