Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 10 (1890)
40 (of 419)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
30
No. 3279. भावविलासः । [bhāvavilāsaḥ | ] Substance, country-made paper, 15 x 5
inches. Folia, 18. Lines, 8 on a page. Extent, 297 Ślokas. Character,
Nágara. Date, ? Place of deposit, Zilla Murshidábád, with a Brahmachárí,
Jangipura at the Akhdá. Appearance, new. Verse. Correct.
Bháva-vilása. An eulogium on Bhava Sinha, king of Jayapura.
By Rudra Kavi, son of Vidyávilása.
Beginning. यः फल्गूकृतफाल्गुनो रणभुवि प्रौढप्रतापानल-
ज्वालाभिः प्रतिपक्षपक्षविपिनश्रेणीर्ददाह क्षणात् ।
योऽभूद्भूसुरभूरुहोऽत्र भगवद्दासो निवासः श्रियां
तस्मादाविरभूत् प्रभूतमहिमा श्रीमानसिंहो म्टपः ॥
सङ्ग्रामोद्दामधामप्रतिभटटतनाकष्ठरक्तोपरक्ता
येनाकौर्य्य स्खसेनाश्चतुरुदधिजलैः चालिता खङ्गधारा ।
गाढं शस्त्राभिघातादरिमदकरिणां दानमाच्छिद्य सद्यो
हस्ते न्यस्तञ्च येन क्षपितरिपुकुले दक्षिणे दक्षिणेन ॥
-
-
-
-
-
-
-
[yaḥ phalgūkṛtaphālguno raṇabhuvi prauḍhapratāpānala-
jvālābhiḥ pratipakṣapakṣavipinaśreṇīrdadāha kṣaṇāt |
yo'bhūdbhūsurabhūruho'tra bhagavaddāso nivāsaḥ śriyāṃ
tasmādāvirabhūt prabhūtamahimā śrīmānasiṃho mṭapaḥ ||
saṅgrāmoddāmadhāmapratibhaṭaṭatanākaṣṭharaktoparaktā
yenākauryya skhasenāścaturudadhijalaiḥ cālitā khaṅgadhārā |
gāḍhaṃ śastrābhighātādarimadakariṇāṃ dānamācchidya sadyo
haste nyastañca yena kṣapitaripukule dakṣiṇe dakṣiṇena ||
-
-
-
-
-
-
-
] End.
श्रीमाञ्छौमानसिंहक्षितिपतिजलधेरुद्गतो भावसिंहः
पूर्णः पीयूषभानुर्विलसति किरणध्वस्तदैन्यान्धकारः ।
स्फारस्फारास्तुषाराचलसुरतटिनौइंसहारानुकाराः
कौर्त्तिज्योत्स्नाः पिवन्ति प्रतिदिशमनिशं यस्य विद्वच्चकोराः ॥ इत्यादि ।
सद्गुणानां समुद्रेण रुद्रेण ग्रथिता गुणैः ।
कण्ठस्था श्लोकमालेयं केषां न कुरुते त्रियम् ॥
विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् ।
काव्यालापविदग्धानां मुदं निर्मातु निर्मितिः ॥
[śrīmāñchaumānasiṃhakṣitipatijaladherudgato bhāvasiṃhaḥ
pūrṇaḥ pīyūṣabhānurvilasati kiraṇadhvastadainyāndhakāraḥ |
sphārasphārāstuṣārācalasurataṭinauiṃsahārānukārāḥ
kaurttijyotsnāḥ pivanti pratidiśamaniśaṃ yasya vidvaccakorāḥ || ityādi |
sadguṇānāṃ samudreṇa rudreṇa grathitā guṇaiḥ |
kaṇṭhasthā ślokamāleyaṃ keṣāṃ na kurute triyam ||
vidyāvilāsaputrasya nyāyavācaspateriyam |
kāvyālāpavidagdhānāṃ mudaṃ nirmātu nirmitiḥ ||
] Colophon. इति विद्याविलासवनुन्यायवाचस्पतिश्रीरुद्रकविकृतो भावविलासः समाप्तः ॥
विषयः। जयपुराधौशस्य भावसिंहस्य यशोवर्णनमुखेन प्रास्ताविकश्लोककीर्त्तनम् ।
[iti vidyāvilāsavanunyāyavācaspatiśrīrudrakavikṛto bhāvavilāsaḥ samāptaḥ ||
viṣayaḥ| jayapurādhauśasya bhāvasiṃhasya yaśovarṇanamukhena prāstāvikaślokakīrttanam |
] No. 3280. अन्योक्तिमुक्कालता । [anyoktimukkālatā | ] Substance, country-made paper, 13 x
5 inches. Folia, 12. Lines, 8 on a page. Extent, 264 Ślokas. Character,
Nágara. Date, ? Place of deposit, Zilla Murshidábád, Jangipura,
Brahmachárí at the Akhdá at that place. Appearance, decayed. Verse.
Incorrect.
Anyokti-muktálatá. A collection of double intendres in verse.
By Sambhu, who styles himself a Mahákavi.
