Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 10 (1890)
39 (of 419)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
29
Colophon. इति पण्डित राजश्रीजगन्नाथविरचिता करुणालहरी सम्पूर्ण ।
विषयः । स्तुतिव्याजेन भगवतः श्रीकृष्णस्य रूपवर्णनादिकम् ।
[iti paṇḍita rājaśrījagannāthaviracitā karuṇālaharī sampūrṇa |
viṣayaḥ | stutivyājena bhagavataḥ śrīkṛṣṇasya rūpavarṇanādikam |
] No. 3278. दान के लिव्याख्या | [dāna ke livyākhyā | ] Substance, country-made paper, 15 × 6
inches. Folia, 38. Lines, 13 on a page. Extent, 1,698 ślokas. Character,
Bengali. Date, ? Place of deposit, Váluchara, Jagadánanda Gośvámí.
Appearance, decayed. Prose. Correct.
Dánakeli-vyákhyá. A gloss on Rúpa Gosvámi's play entitled
Dánakeli-kaumudí. By Jíva Gosvámi.
Beginning. दानकेलिकलौ लुप्तधर्म्ममर्य्यादयोर्भजे ।
राधामाधवयोः कामलोभदम्भमदान्तं ॥
अथ सोऽयं रसिकमुकुटमणिः अभिनीतविदग्ध माधवादिनाटकार्थरत्नो यत्नोरौकृतराधामाध-
वल्लौलाविलासाविरामरामणीयकपीयूषपरिवेषणत्रतः परमभागवतान् अनुरागिणः प्रियसुहृदोऽनु-
रञ्जयन्नखिलकबिमण्डलाखण्डलः श्रीरूपनामा श्रम्टततरङ्गिणीमिव दानकेलिकौमुदीं नाम भाणिकां
निर्झिमाणः प्रारब्धनान्दीमुपश्लोकयन् मङ्गलमाचरति । अन्तः स्मेरतयेति । माधवेन पथि पुरोऽग्रत
एव रुद्धाया राधाया दृष्टिर्वो युष्माकं श्रियं प्रेमसम्पत्तिं क्रियात् कुरोतु ॥ इत्यादि ।
[dānakelikalau luptadharmmamaryyādayorbhaje |
rādhāmādhavayoḥ kāmalobhadambhamadāntaṃ ||
atha so'yaṃ rasikamukuṭamaṇiḥ abhinītavidagdha mādhavādināṭakārtharatno yatnoraukṛtarādhāmādha-
vallaulāvilāsāvirāmarāmaṇīyakapīyūṣapariveṣaṇatrataḥ paramabhāgavatān anurāgiṇaḥ priyasuhṛdo'nu-
rañjayannakhilakabimaṇḍalākhaṇḍalaḥ śrīrūpanāmā śramṭatataraṅgiṇīmiva dānakelikaumudīṃ nāma bhāṇikāṃ
nirjhimāṇaḥ prārabdhanāndīmupaślokayan maṅgalamācarati | antaḥ smeratayeti | mādhavena pathi puro'grata
eva ruddhāyā rādhāyā dṛṣṭirvo yuṣmākaṃ śriyaṃ premasampattiṃ kriyāt kurotu || ityādi |
] End.
नस्य प्रियसुहृदः श्रीराधाकुण्डवासिनः श्रीरघुनाथदासस्य इत्यर्थः ॥
दानकेलिकलेरन्ते राधामाधयोर्युगं ।
कामलोभमदाक्रान्तमेकाकारमदं भजे ॥
[nasya priyasuhṛdaḥ śrīrādhākuṇḍavāsinaḥ śrīraghunāthadāsasya ityarthaḥ ||
dānakelikalerante rādhāmādhayoryugaṃ |
kāmalobhamadākrāntamekākāramadaṃ bhaje ||
] Colophon. इति श्रदानकेलिव्याख्या समाप्ता ।
गोविन्दस्य कृपां वन्दे यस्योद्गमनमात्रतः ।
लौलास्फूर्त्तिः सदा भूयात् रूपेण सह मोदते ॥
ग्रथिता सुमनःसुखदा यस्य निदेशेन भाणिकाखगियं ।
तस्य मम प्रियसुहृदः कुण्डतटीं क्षणमलङ्कुरुतां ॥
गते मनुगते शाके चन्द्रखरसमन्विते ॥
नन्दीश्वरे निवसता भाणिकेयं विनिर्भिता [iti śradānakelivyākhyā samāptā |
govindasya kṛpāṃ vande yasyodgamanamātrataḥ |
laulāsphūrttiḥ sadā bhūyāt rūpeṇa saha modate ||
grathitā sumanaḥsukhadā yasya nideśena bhāṇikākhagiyaṃ |
tasya mama priyasuhṛdaḥ kuṇḍataṭīṃ kṣaṇamalaṅkurutāṃ ||
gate manugate śāke candrakharasamanvite ||
nandīśvare nivasatā bhāṇikeyaṃ vinirbhitā ] #
अतः परं भाणिकालक्षणं वर्त्तते ॥
विषयः । रूपगोस्वामिकृतदान के लिकौमुदौनामकभाणिकाया व्याख्यानम् ।
[ataḥ paraṃ bhāṇikālakṣaṇaṃ varttate ||
viṣayaḥ | rūpagosvāmikṛtadāna ke likaumudaunāmakabhāṇikāyā vyākhyānam |
]
