Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 10 (1890)
234 (of 419)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
190
कथितः । १५शे अध्याये, इन्द्रपुत्रजयन्तादिदेवैः सह शूरपद्मसुतभानुकोपाख्यासुरादौनां युद्ध-
विवरणं । इत्यासुरकाण्डः ।
वौरकाण्डे सप्तमाध्यायाः सन्ति, तेषु वरपद्मासुरस्य बलवीर्य्याद्यवेक्षणार्थं प्रस्थितस्य वीर-
बाहोः प्रत्यागमनानन्तरं तन्मुखात् शूरपद्मासुरस्य बलवीर्य्यादिकं विदित्वा युद्धार्थ सेन्यैः सह
कार्त्तिकेयस्य लङ्कागमनमितिकथनं ॥ इति वीरकाण्डः ।
युद्धकाण्ड पञ्चत्रिंशदध्यायाः सन्ति, तेषु कार्त्तिकेयवीरबाहुप्रभृतीनां शूरपद्मभानुकोपादिभिः
सच युद्धवर्णनं । शूरपद्मभानुकोपादीनां निधनकीर्त्तनञ्च । इति युद्धकाण्डः ।
[kathitaḥ | 15śe adhyāye, indraputrajayantādidevaiḥ saha śūrapadmasutabhānukopākhyāsurādaunāṃ yuddha-
vivaraṇaṃ | ityāsurakāṇḍaḥ |
vaurakāṇḍe saptamādhyāyāḥ santi, teṣu varapadmāsurasya balavīryyādyavekṣaṇārthaṃ prasthitasya vīra-
bāhoḥ pratyāgamanānantaraṃ tanmukhāt śūrapadmāsurasya balavīryyādikaṃ viditvā yuddhārtha senyaiḥ saha
kārttikeyasya laṅkāgamanamitikathanaṃ || iti vīrakāṇḍaḥ |
yuddhakāṇḍa pañcatriṃśadadhyāyāḥ santi, teṣu kārttikeyavīrabāhuprabhṛtīnāṃ śūrapadmabhānukopādibhiḥ
saca yuddhavarṇanaṃ | śūrapadmabhānukopādīnāṃ nidhanakīrttanañca | iti yuddhakāṇḍaḥ |
] I
देवकाण्डे सप्ताध्याया विद्यन्ते तेषु कार्त्तिकेयोद्वाहविवरणं मुचुकुन्दन्टपतेर्जीवनचरितवर्णन-
व्याजेन कार्त्तिकेयमाहात्माकीर्त्तनञ्च । इति देवकाण्ड ।
दचकाण्डे चत्वारिंशदध्यायाः सन्ति तत्र दक्षयज्ञविवरणं । ब्रह्मादीनां मध्ये महादेवस्य
श्रेष्ठत्ववर्णनञ्च । इति दक्षकाण्डः ।
ल्म १० म ११ श
उपदेशकाण्ड, १मे २ये चाध्याये, कैलासवर्णनं । ३य ४र्थ ५म अध्यायेषु सु-
रादिदेहोत्पत्तिकारणकौर्त्तनं । ६४ ०म अध्याययोः ष्वजमुख्या च्चासुरदेहोत्पत्तिहेतुपूर्वजन्मक-
कथनं । ८मे अध्याये, मायायाः शूरपद्मादिपुत्रोत्पत्तिनिमित्तकर्म्मकथनं ।
[devakāṇḍe saptādhyāyā vidyante teṣu kārttikeyodvāhavivaraṇaṃ mucukundanṭapaterjīvanacaritavarṇana-
vyājena kārttikeyamāhātmākīrttanañca | iti devakāṇḍa |
dacakāṇḍe catvāriṃśadadhyāyāḥ santi tatra dakṣayajñavivaraṇaṃ | brahmādīnāṃ madhye mahādevasya
śreṣṭhatvavarṇanañca | iti dakṣakāṇḍaḥ |
lma 10 ma 11 śa
upadeśakāṇḍa, 1me 2ye cādhyāye, kailāsavarṇanaṃ | 3ya 4rtha 5ma adhyāyeṣu su-
rādidehotpattikāraṇakaurttanaṃ | 64 0ma adhyāyayoḥ ṣvajamukhyā ccāsuradehotpattihetupūrvajanmaka-
kathanaṃ | 8me adhyāye, māyāyāḥ śūrapadmādiputrotpattinimittakarmmakathanaṃ |
] I
१२श अध्यायेषु भस्ममाहात्मप्रकौर्त्तनं । चयोदशाध्यायावधि ऊनविंशाध्यायपर्य्यन्तं रुद्राक्षमाहा-
त्माकीर्त्तनं । विंशाध्यायात् षड्विंशाध्यायपर्यन्तं शिवनाममाहात्माकथनं । २०शे व्यध्याये,
सोमवारव्रतविधितन्माहात्माकथनं । २८ [12śa adhyāyeṣu bhasmamāhātmaprakaurttanaṃ | cayodaśādhyāyāvadhi ūnaviṃśādhyāyaparyyantaṃ rudrākṣamāhā-
tmākīrttanaṃ | viṃśādhyāyāt ṣaḍviṃśādhyāyaparyantaṃ śivanāmamāhātmākathanaṃ | 20śe vyadhyāye,
somavāravratavidhitanmāhātmākathanaṃ | 28] अध्याये, चाद्रीव्रतविधिः । २९शे ३० शे चाध्याये,
उमामहेश्वरव्रतविधिः । ३१शे अध्याये, केदारव्रतविधिः । ३२शे अध्याये, कल्याणव्रतविधिः ।
३३ शे व्यध्याये, शूलव्रतविधिः । ३४ [adhyāye, cādrīvratavidhiḥ | 29śe 30 śe cādhyāye,
umāmaheśvaravratavidhiḥ | 31śe adhyāye, kedāravratavidhiḥ | 32śe adhyāye, kalyāṇavratavidhiḥ |
33 śe vyadhyāye, śūlavratavidhiḥ | 34] अध्याये, ऋषभव्रतविधिः । ३ ५शे अध्याये शुक्रवार-
व्रतविधिः । ३ ६ शे ष्यध्याये, विघ्नेश्वरव्रतविधिः । ३७ [adhyāye, ṛṣabhavratavidhiḥ | 3 5śe adhyāye śukravāra-
vratavidhiḥ | 3 6 śe ṣyadhyāye, vighneśvaravratavidhiḥ | 37] अध्याये, कृत्तिकादिवतमाहात्माकथनं ।
३ ८शे अध्याये, माघमासप्रथमदिवसे चैत्राश्विनमासयोर्भरणौनक्षत्रे च शिवव्रतविधिः । ततः
ऊनचत्वारिंशाध्यायात् सप्तचत्वारिंशाध्यायपर्यन्तं शिवभक्तस्य लक्षणादिकथनं । ४८शे अध्याये,
शिवपुराणश्रवणफलकौर्त्तनं । ऊनपञ्चाशाध्यायात् सप्तपञ्चाशाध्यायपर्यन्तं शिवद्रोहफलकीर्त्तनं ।
५८शे ५ल्म ६० म अध्यायेषु शिवनिन्दादिफलवर्णनं । एकषष्टितमाध्यायमारभ्य एकाशी-
तितमाध्यायपर्यन्तं शिवपूजामाहात्मप्रकथनं । ८२ मे अध्याये, शिवयोगकथनं । ८३ मे ८४ मे
चाध्याये शिवज्ञानकथनं । ८५मे अध्याये शिवस्य पञ्चविंशतिमूर्त्तिकथनं । इत्युपदेशकाण्डः ।
[adhyāye, kṛttikādivatamāhātmākathanaṃ |
3 8śe adhyāye, māghamāsaprathamadivase caitrāśvinamāsayorbharaṇaunakṣatre ca śivavratavidhiḥ | tataḥ
ūnacatvāriṃśādhyāyāt saptacatvāriṃśādhyāyaparyantaṃ śivabhaktasya lakṣaṇādikathanaṃ | 48śe adhyāye,
śivapurāṇaśravaṇaphalakaurttanaṃ | ūnapañcāśādhyāyāt saptapañcāśādhyāyaparyantaṃ śivadrohaphalakīrttanaṃ |
58śe 5lma 60 ma adhyāyeṣu śivanindādiphalavarṇanaṃ | ekaṣaṣṭitamādhyāyamārabhya ekāśī-
titamādhyāyaparyantaṃ śivapūjāmāhātmaprakathanaṃ | 82 me adhyāye, śivayogakathanaṃ | 83 me 84 me
cādhyāye śivajñānakathanaṃ | 85me adhyāye śivasya pañcaviṃśatimūrttikathanaṃ | ityupadeśakāṇḍaḥ |
] No. 4061. तत्त्वचन्द्रिका | [tattvacandrikā | ] Substance, country-made paper, 16 × 4
inches. Folia, 68. Lines, 14 on a page. Extent, 2, 320 Ślokas. Character,
Bengali. Date, Place of deposit, Vegune, Zillá Varddhámana, Sadá-
nanda Bhattáchárya. Appearance, decayed. Prose. Correct.
?
