Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 9 (1888)

Page:

306 (of 409)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 306 has not been proofread.

266
वृहज्जामलकं सिद्धजामलं कल्पसूत्रकं । मत्स्य सूक्तं कल्पस्वक्तं कामराजं शिवागमं ॥
उड्डीशञ्च कुलोड्डौशमुड्डौशं वौरभद्रकं । भूतडामरकं तद्वत् डामरं यक्षडामरं ॥
कालिकाकुलसर्व्वस्वं कुलसर्वस्वमेव च । कुलचूडामणिं दिव्यं कुलसारं कुलार्णवं ॥
कुलाम्टतकुलावल्यौ तथा कालीकुलार्णवं । कुलप्रकाशं वाशिष्ठं सिद्धसारस्वतं तथा ॥
योगिनौहृदयं कालौहृदयं माटकार्णवं । योगिनौजालकुरकं तथा लक्ष्मीकुलार्णवं ॥
तारार्णवं चन्द्रपौठं मेरुचन्द्रं चतुःशतौं ं । तत्त्वबोधं महोग्रञ्च स्वच्छन्दसारसङ्ग्रहं ॥
ताराप्रदौपं सङ्केतचन्द्रोदयमतिस्फुटं । षट्चिंशत्तत्त्वकं लक्ष्यनिर्णयं त्रिपुरार्णवं ॥
विष्णुधर्म्मात्तरं मन्त्रदर्पणं वैष्णवास्टनं । मानसोल्लासकं पूजाप्रदीपं भक्तिमञ्जरीं ॥
भुवनेश्वरौं पारिजातं प्रयोगसारमुत्तमं । कामरत्नं क्रियासारं तथैवागमदीपिकां ॥
भावचूडामणिग्रन्यं तन्त्रचूडामणिं परं । ष्टहच्छ्रौक्रमसंज्ञञ्च तथा श्रौक्रमसंज्ञकं ॥
सिद्धान्तशेखरं ग्रन्यं तां गणेशविमर्शिनीं । मन्त्रमुक्तावलीं तत्त्वकौमुदीं तन्त्रकौमुदीं ॥
मन्त्रतन्त्रप्रकाशाख्यं श्रीरामार्चनचन्द्रिकां । शारदातिलकं ज्ञानार्णवं सारसमुच्चयं ॥
कल्पद्रुमं ज्ञानमालां पुरश्चरणचन्द्रिकां । आगमोत्तरकं तत्त्वसागरं सारसङ्ग्रहं ॥
देवप्रकाशिनीं तन्त्रार्णवञ्च क्रमदीपिकां । तारारहस्यं श्यामाया रहस्यं तन्त्ररत्नकं ॥
तन्त्रप्रदीपं ताराया विलासं विश्वमातृकां । प्रपञ्चसारं तं तन्त्रसारं रत्नावलीं तथा ॥
एवं षष्टुप्रत्तरशतं ग्रन्यानां स्फुटमागमे ।
कल्पान् कुमारौकल्पादीन् श्रुतौश्चोपनिषद्गणान् ।
ज्योतिःस्मृतिपुराणानि पाणिनीयादिकौशलं ॥ इति ।
[vṛhajjāmalakaṃ siddhajāmalaṃ kalpasūtrakaṃ | matsya sūktaṃ kalpasvaktaṃ kāmarājaṃ śivāgamaṃ ||
uḍḍīśañca kuloḍḍauśamuḍḍauśaṃ vaurabhadrakaṃ | bhūtaḍāmarakaṃ tadvat ḍāmaraṃ yakṣaḍāmaraṃ ||
kālikākulasarvvasvaṃ kulasarvasvameva ca | kulacūḍāmaṇiṃ divyaṃ kulasāraṃ kulārṇavaṃ ||
kulāmṭatakulāvalyau tathā kālīkulārṇavaṃ | kulaprakāśaṃ vāśiṣṭhaṃ siddhasārasvataṃ tathā ||
yoginauhṛdayaṃ kālauhṛdayaṃ māṭakārṇavaṃ | yoginaujālakurakaṃ tathā lakṣmīkulārṇavaṃ ||
tārārṇavaṃ candrapauṭhaṃ merucandraṃ catuḥśatauṃ ṃ | tattvabodhaṃ mahograñca svacchandasārasaṅgrahaṃ ||
tārāpradaupaṃ saṅketacandrodayamatisphuṭaṃ | ṣaṭciṃśattattvakaṃ lakṣyanirṇayaṃ tripurārṇavaṃ ||
viṣṇudharmmāttaraṃ mantradarpaṇaṃ vaiṣṇavāsṭanaṃ | mānasollāsakaṃ pūjāpradīpaṃ bhaktimañjarīṃ ||
bhuvaneśvarauṃ pārijātaṃ prayogasāramuttamaṃ | kāmaratnaṃ kriyāsāraṃ tathaivāgamadīpikāṃ ||
bhāvacūḍāmaṇigranyaṃ tantracūḍāmaṇiṃ paraṃ | ṣṭahacchraukramasaṃjñañca tathā śraukramasaṃjñakaṃ ||
siddhāntaśekharaṃ granyaṃ tāṃ gaṇeśavimarśinīṃ | mantramuktāvalīṃ tattvakaumudīṃ tantrakaumudīṃ ||
mantratantraprakāśākhyaṃ śrīrāmārcanacandrikāṃ | śāradātilakaṃ jñānārṇavaṃ sārasamuccayaṃ ||
kalpadrumaṃ jñānamālāṃ puraścaraṇacandrikāṃ | āgamottarakaṃ tattvasāgaraṃ sārasaṅgrahaṃ ||
devaprakāśinīṃ tantrārṇavañca kramadīpikāṃ | tārārahasyaṃ śyāmāyā rahasyaṃ tantraratnakaṃ ||
tantrapradīpaṃ tārāyā vilāsaṃ viśvamātṛkāṃ | prapañcasāraṃ taṃ tantrasāraṃ ratnāvalīṃ tathā ||
evaṃ ṣaṣṭuprattaraśataṃ granyānāṃ sphuṭamāgame |
kalpān kumāraukalpādīn śrutauścopaniṣadgaṇān |
jyotiḥsmṛtipurāṇāni pāṇinīyādikauśalaṃ || iti |
]
No. 3187. जीवभेदसङ्ग्रह दीपिका । [jīvabhedasaṅgraha dīpikā | ] Substance, country-made paper,
10 × 3 inches. Folia, 9. Lines, 6 on a page. Extent, 137 slokas. Character,
Bengali. Date, ? Place of deposit, S'ántipura, Harinátha Gośvámí.
Appearance, old. Prose and verse. Generally correct.
Jívabheda-sangraha-dipika. Vaishnavite philosophy, show-
ing the distinction between the created and the creator, and that the
creator is identical with Krishna. By Kálímohana S'armá.
Beginning. सर्व्वमूर्द्धण्यमूर्द्धष्यं सर्व्वसुन्दरसुन्दरं ।
सर्व्वेत्तमोत्तमं वन्दे वृन्दारण्यकलानिधिं ॥
जवस्य चित्स्वरूपत्वे मुक्तस्वभावत्वादित्यादि ।
[sarvvamūrddhaṇyamūrddhaṣyaṃ sarvvasundarasundaraṃ |
sarvvettamottamaṃ vande vṛndāraṇyakalānidhiṃ ||
javasya citsvarūpatve muktasvabhāvatvādityādi |
]
End.
वैष्णवस्य च जौवस्य भेदसंग्रहदीपिका ।
[vaiṣṇavasya ca jauvasya bhedasaṃgrahadīpikā |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: