Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 9 (1888)
164 (of 409)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
128
अथ चल्लगशतनामकस्य श्रावकस्य चरितकथनं । अथ कुम्भकोलिक संज्ञक श्रावकस्य चरित्रक-
थनं । अथ दामन्नकश्रावकचरित्रकथनं । अथ सद्दालपुत्रश्रावकस्य प्रतिबोधादिकथनं । अथ
महाशतकनामधेयश्रावकस्य चरितकथनं । अथ नन्दनौप्रियनामक श्रावकस्य प्रतिबोधादि-
वर्णनं । अथ भविकानां प्रतिबोधार्थं तेतलौपिटनामधेयस्य श्रावकस्य चरित्रकथनं । चच
सर्वत्र दृष्टान्ततया विविधोपाख्यानकीर्तनञ्चेति ज्ञेयम् ।
[atha callagaśatanāmakasya śrāvakasya caritakathanaṃ | atha kumbhakolika saṃjñaka śrāvakasya caritraka-
thanaṃ | atha dāmannakaśrāvakacaritrakathanaṃ | atha saddālaputraśrāvakasya pratibodhādikathanaṃ | atha
mahāśatakanāmadheyaśrāvakasya caritakathanaṃ | atha nandanaupriyanāmaka śrāvakasya pratibodhādi-
varṇanaṃ | atha bhavikānāṃ pratibodhārthaṃ tetalaupiṭanāmadheyasya śrāvakasya caritrakathanaṃ | caca
sarvatra dṛṣṭāntatayā vividhopākhyānakīrtanañceti jñeyam |
] No. 3027. विक्रम सेन कुमारचउपई । [vikrama sena kumāracaupaī | ] Substance, country-made paper,
12 × 4 inches. Folia, 35. Lines, 14 on a page. Extent, 1,500 slokas.
Character, Nágara. Date, Sr. 1805. Place of deposit, Ajimganj, Ráya
Dhanapat Siṃh Bahádur. Appearance, fresh. Verse. Incorrect. Hindi.
Vikramasena-kumára-chaupai. A Hindi poem on the loves
of Kumára Vikramasena and Lílávatí. Anonymous.
Beginning. सुदाता संषेसरोपूरण परम उलास ।
[sudātā saṃṣesaropūraṇa parama ulāsa |
] End.
सांनिधकरज्यो साहि [sāṃnidhakarajyo sāhi ] + अधिकफले खूउ [adhikaphale khūu ] + स ॥
सारदचंदसमो व [sa ||
sāradacaṃdasamo va ] + वदल अनापमजाय ।
[vadala anāpamajāya |
] +रदसुपसघ्नहेाज्यो [radasupasaghnaheाjyo ] + मकवचनविलाय ॥
,
चरणकमलसद्गु [makavacanavilāya ||
,
caraṇakamalasadgu ] + तण [taṇa ] + सेव [seva] ´हित याण |
कि [hita yāṇa |
ki ] + थोकुंजरकरै ते समव [thokuṃjarakarai te samava ] + कुणजाण ॥ इत्यादि ।
विक्रमचरितने चौपइ [kuṇajāṇa || ityādi |
vikramacaritane caupai ] + हौग्रंथ रच्यो मैजौ इजौ ।
अधिको [haugraṃtha racyo maijau ijau |
adhiko ] + + भाष्योसोइ मिकादुक्ख [bhāṣyosoi mikādukkha ] + होइजौ ॥
भावकरीनै येनरभणस्यै ते सेवरमणौवरस्यैजौ ।
एस बंधि सदा संभलक्ष्यै तास मनोरथफलस्यैजी ॥
ढालाभावनमौजेमै गाइमानमागरसुखदाइजो ।
दिनदिन चढ़ते तेजसवाइ दिनदिन दोलति पाइजी ॥
[hoijau ||
bhāvakarīnai yenarabhaṇasyai te sevaramaṇauvarasyaijau |
esa baṃdhi sadā saṃbhalakṣyai tāsa manorathaphalasyaijī ||
ḍhālābhāvanamaujemai gāimānamāgarasukhadāijo |
dinadina caḍha़te tejasavāi dinadina dolati pāijī ||
] Colophon. इति श्रीविक्रमसेन कुमारचउपई समाप्त | संवत् १८०५ ।
| ।
विषयः । विक्रमादित्यकुमारस्य विक्रमसेनाभिधानस्य लीलावत्या सह परिणयादि -
वर्णनम् ।
[iti śrīvikramasena kumāracaupaī samāpta | saṃvat 1805 |
| |
viṣayaḥ | vikramādityakumārasya vikramasenābhidhānasya līlāvatyā saha pariṇayādi -
varṇanam |
]
