Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 9 (1888)
163 (of 409)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
127
Beginning. नमः श्रीपार्श्वनाथाय वाङ् वितार्थप्रदायिने ।
करोमि गद्यबन्धेन श्रीबईमान देशनां ॥
अस्मिन् जम्बूद्दौपे भरतनामक्षेत्रं वर्त्तते तस्मिन् भरते वाणियनामनगरोऽस्ति । इत्यादि ।
जम्बस्वामी समभावभावितात्मा धर्म्मपरायणी जातः ।
[namaḥ śrīpārśvanāthāya vāṅ vitārthapradāyine |
karomi gadyabandhena śrībaīmāna deśanāṃ ||
asmin jambūddaupe bharatanāmakṣetraṃ varttate tasmin bharate vāṇiyanāmanagaro'sti | ityādi |
jambasvāmī samabhāvabhāvitātmā dharmmaparāyaṇī jātaḥ |
] End.
यस्मिन् ग्रन्ये यत्किञ्चिदुत्त्रचदूषणं भवति तत्सर्वं श्रुतधराः शोधयन्तु गतमत्पराः ॥
[yasmin granye yatkiñciduttracadūṣaṇaṃ bhavati tatsarvaṃ śrutadharāḥ śodhayantu gatamatparāḥ ||
] Colophon. इति श्रौटहत् खरतरगच्छे श्रीजिनभद्रनुय्यान्तेवासिवाचनाचा
चनाचार्य्यश्रीपद्ममे-
खगणितच्छिष्यश्रौमतिवर्द्धन गणित च्छिष्यश्रीमेरा तिलकगणितच्छिष्यत्रौदयाकल एगणितच्छिष्यामर
माणिक्यगणितच्छिष्यश्रोतमारङ्गगणितविष्यवाचनाचार्य्यश्री रत्नलाभगणिशिष्येण श्रराजकीर्त्ति-
गणिना श्रवर्द्धमानदेशनायां गद्यबन्धेन प्रणीतायां तेतलौपिताप्रतिबोधी नाम दशम उल्लासः
समाप्तः । समाप्नोऽयं ग्रन्थः ।
[iti śrauṭahat kharataragacche śrījinabhadranuyyāntevāsivācanācā
canācāryyaśrīpadmame-
khagaṇitacchiṣyaśraumativarddhana gaṇita cchiṣyaśrīmerā tilakagaṇitacchiṣyatraudayākala egaṇitacchiṣyāmara
māṇikyagaṇitacchiṣyaśrotamāraṅgagaṇitaviṣyavācanācāryyaśrī ratnalābhagaṇiśiṣyeṇa śrarājakīrtti-
gaṇinā śravarddhamānadeśanāyāṃ gadyabandhena praṇītāyāṃ tetalaupitāpratibodhī nāma daśama ullāsaḥ
samāptaḥ | samāpno'yaṃ granthaḥ |
] 1 ।
विषयः ।
बर्द्धमानजिनेाक्तार्द्धमागधी भाषामय देशनाच्छायारूपोऽयं प्रबन्धः । तत्र एकदा-
जम्बूद्दौपे भरताभिधानक्षेत्रे वाणियनामनगरे भगवान् बर्द्धमानो गोठौं चकार । तत्र धम्मैदेश-
नाश्शुश्रूषया समागतानां मध्ये कश्चित् आनन्दनामा श्रेष्ठौ भगवता [|
viṣayaḥ |
barddhamānajineाktārddhamāgadhī bhāṣāmaya deśanācchāyārūpo'yaṃ prabandhaḥ | tatra ekadā-
jambūddaupe bharatābhidhānakṣetre vāṇiyanāmanagare bhagavān barddhamāno goṭhauṃ cakāra | tatra dhammaideśa-
nāśśuśrūṣayā samāgatānāṃ madhye kaścit ānandanāmā śreṣṭhau bhagavatā ] "भो भव्यन्नेाकाः जन्मजराम-
रणदुःखवियोगादिपूर्णोऽयं मनुष्यलेाकः । अस्मिन् संसारसागरे निमग्नानां जीवानां मानुष-
जन्मतावत् दुनेभं । तत्रापि श्रार्य्यक्षेत्रे चोत्तमकुले प्रस्तुतिः दुर्लभः । डल्लेभः खलु उत्तमगुरुलाभः ।
दुर्लभञ्च पुनः धर्म्मश्रवणं नाम । एवं ज्ञात्वा निद्राक्रोषादिकषायान् विहाय विधाय च परमो-
द्यमं धम्मानुठाने सम्यक्वमधिगम्य या रामशेाभावत् सुखमनुभवन्तिति [bho bhavyanneाkāḥ janmajarāma-
raṇaduḥkhaviyogādipūrṇo'yaṃ manuṣyaleाkaḥ | asmin saṃsārasāgare nimagnānāṃ jīvānāṃ mānuṣa-
janmatāvat dunebhaṃ | tatrāpi śrāryyakṣetre cottamakule prastutiḥ durlabhaḥ | ḍallebhaḥ khalu uttamagurulābhaḥ |
durlabhañca punaḥ dharmmaśravaṇaṃ nāma | evaṃ jñātvā nidrākroṣādikaṣāyān vihāya vidhāya ca paramo-
dyamaṃ dhammānuṭhāne samyakvamadhigamya yā rāmaśeाbhāvat sukhamanubhavantiti] ” कथिते तदारामशोभा-
दृष्टान्तविवरणं जिज्ञासुरमौ भूय एव भगवन्तं पप्रच्छ । अथ भगवान् तद्विवरणमेवमाह स्म ।
तत्र थलाशयाभिधाननगरनिवासिनः अग्निशमनामधेयस्य विप्रवस्य कन्याया वृत्तान्तकौर्त्तनं [kathite tadārāmaśobhā-
dṛṣṭāntavivaraṇaṃ jijñāsuramau bhūya eva bhagavantaṃ papraccha | atha bhagavān tadvivaraṇamevamāha sma |
tatra thalāśayābhidhānanagaranivāsinaḥ agniśamanāmadheyasya vipravasya kanyāyā vṛttāntakaurttanaṃ ] 1
ष्यथ भगवान् पुनराह स्म । जीवदयादिव्रतानि । तत्र तत्र विविधोपाख्यानकथनञ्च । प्रथमतो
जौवदयारूपाणुव्रतकथनपूर्वकं सत्यभाषणरूपद्वितौयाणुव्रतकथनं । तत्र २
।
विविधोपाख्यानक-
थनञ्च अदत्तादानग्रहणदानग्रहणविरतिरूपटतौयाणुव्रतविधितद्विवरणादिकथनं । शौलरूप-
चतुष्टाणुव्रतविधितद्विवरणादिकथनं । परिग्रहपरिमाणरूप पञ्चमाणुव्रतविधितद्विवरणकथनं ।
अथ रात्रिभोजनाभावत्रतकथनं । तत्र विविधोपाख्यानकथनञ्च । अथ विविधगुणव्रतविधिक-
थनादिकं । दिग्व्रतविश्विकथनादिकं । भोगोपभोग व्रतविधिकथनादिकं । अनर्थदण्डविरतिव्र-
तविधिकथनादिकं । सामायकव्रतविधानादिकथनं । देशावशासिकव्रत विधानादिकथनं । अथ
कुव्य।पारनोषध-श्चाहारपोषध---ब्रह्मव्रत पोषध-शरौरसत्कार पोषषरूपचतुर्विधपोषवव्रत विधाना
दिकथनं । आनन्दस्य जैनधम्मादिग्रह णटत्तान्तकथनं । अथ जम्बूस्वामिना सह सुधम्मैखामिनः
संवादेन कामदेवाभिधान श्रावकस्य चरितकीर्त्तनं । तत्र धर्मनिदेशक- पक्तिभेदक - निद्राच्छेदक
निरथैकथक-वृथापापिरूप पञ्चविधाततायिनिरूपणादिकथनं । तत्र २ उपाख्यानकथनञ्च ।
अथ श्रावकस्य चुलणौपितुश्चरित्रवर्णनं । अथ स्वर देवनामधेयस्य श्रावकस्य चरित्रकौर्त्तनं ।
,
[ṣyatha bhagavān punarāha sma | jīvadayādivratāni | tatra tatra vividhopākhyānakathanañca | prathamato
jauvadayārūpāṇuvratakathanapūrvakaṃ satyabhāṣaṇarūpadvitauyāṇuvratakathanaṃ | tatra 2
|
vividhopākhyānaka-
thanañca adattādānagrahaṇadānagrahaṇaviratirūpaṭatauyāṇuvratavidhitadvivaraṇādikathanaṃ | śaularūpa-
catuṣṭāṇuvratavidhitadvivaraṇādikathanaṃ | parigrahaparimāṇarūpa pañcamāṇuvratavidhitadvivaraṇakathanaṃ |
atha rātribhojanābhāvatratakathanaṃ | tatra vividhopākhyānakathanañca | atha vividhaguṇavratavidhika-
thanādikaṃ | digvrataviśvikathanādikaṃ | bhogopabhoga vratavidhikathanādikaṃ | anarthadaṇḍavirativra-
tavidhikathanādikaṃ | sāmāyakavratavidhānādikathanaṃ | deśāvaśāsikavrata vidhānādikathanaṃ | atha
kuvya|pāranoṣadha-ścāhārapoṣadha---brahmavrata poṣadha-śaraurasatkāra poṣaṣarūpacaturvidhapoṣavavrata vidhānā
dikathanaṃ | ānandasya jainadhammādigraha ṇaṭattāntakathanaṃ | atha jambūsvāminā saha sudhammaikhāminaḥ
saṃvādena kāmadevābhidhāna śrāvakasya caritakīrttanaṃ | tatra dharmanideśaka- paktibhedaka - nidrācchedaka
nirathaikathaka-vṛthāpāpirūpa pañcavidhātatāyinirūpaṇādikathanaṃ | tatra 2 upākhyānakathanañca |
atha śrāvakasya culaṇaupituścaritravarṇanaṃ | atha svara devanāmadheyasya śrāvakasya caritrakaurttanaṃ |
,
]
