Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 9 (1888)
147 (of 409)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
111
No. 8011. दुर्बोधपदभञ्जिनी नाम महाभारतटीका । [durbodhapadabhañjinī nāma mahābhārataṭīkā | ] Substance, country-
made paper, 13 x 4 inches. Folia, 62. Lines, 14 on a page. Extent,
2,769 slokas. Character, Bengali. Date ? Place of deposit, Singura, Zillá
Vírabhúma, Pratápáchandra Bháṭṭachárya. Appearance, old. Prose. Correct.
Glossarial notes on all the
Durbodha-padabhanjiní-tíká.
difficult passages in the Mahabharata. By Vimalabodha.
Beginning. श्रीमहाभारताख्यानदुर्बोधपभञ्जिनौ ।
टौका विरच्यतेऽस्माभिरादिपर्व्वक्रमादियं ।
तत्रादिवाक्यं । ॐ नमो भगवते वासुदेवाय । ॐ नमः पितामहाय । ॐ नमः प्रजापतिभ्यः ।
ॐ नमः कृष्णद्वैपायनाय । ॐ नमः सर्व्वविघ्नविनायकेभ्यः । लोमहर्षणसुत उग्रश्रवाः सौतिः पौ-
राणिको नैमिषारण्ये शौनकस्य कुलपतेः द्वादशवार्षिके सत्रे | सुखासौनानध्यगच्छद् ब्रह्मर्षोन्
संशितव्रतान् । इति । नन्वेकेनैव भगवन्नमस्कारेण विघ्नहेतुसकलदुरितप्रशमशिद्धेः किमिति
पञ्चनमस्काराः क्रियन्ते [śrīmahābhāratākhyānadurbodhapabhañjinau |
ṭaukā viracyate'smābhirādiparvvakramādiyaṃ |
tatrādivākyaṃ | oṃ namo bhagavate vāsudevāya | oṃ namaḥ pitāmahāya | oṃ namaḥ prajāpatibhyaḥ |
oṃ namaḥ kṛṣṇadvaipāyanāya | oṃ namaḥ sarvvavighnavināyakebhyaḥ | lomaharṣaṇasuta ugraśravāḥ sautiḥ pau-
rāṇiko naimiṣāraṇye śaunakasya kulapateḥ dvādaśavārṣike satre | sukhāsaunānadhyagacchad brahmarṣon
saṃśitavratān | iti | nanvekenaiva bhagavannamaskāreṇa vighnahetusakaladuritapraśamaśiddheḥ kimiti
pañcanamaskārāḥ kriyante ] ! उच्चते, – सत्यमेकस्यैव एते प्रयोजनभेदीपकल्पितमूर्त्तिभेदाः पञ्चैव नम
स्काराः । तथाहि व्यापक गुरुत्वात् प्रथमतो भगवन्नमस्कारः । उक्तञ्च वासुदेवः सर्व्वमिति स
महात्मातिदुर्लभ इति । ततश्च सृष्टिगुरुत्वेन पितामहस्य । इत्यादि ।
[uccate, – satyamekasyaiva ete prayojanabhedīpakalpitamūrttibhedāḥ pañcaiva nama
skārāḥ | tathāhi vyāpaka gurutvāt prathamato bhagavannamaskāraḥ | uktañca vāsudevaḥ sarvvamiti sa
mahātmātidurlabha iti | tataśca sṛṣṭigurutvena pitāmahasya | ityādi |
] End. अथ वा अनः प्राणौ पिपासुः काञ्जिकं पिवति, तथाहं सोमं पिवामि नापि
कलिङ्गो धूल्यटः पक्षौ यत्र धूमं पश्यति तचैव पिवति तदनुकारौ सोममहं पिवामौत्यर्थः किन्तु
श्राहृत्य ऊज्जितेा भृत्यः सह इति शेषः पूब्र्ववत् ।
[atha vā anaḥ prāṇau pipāsuḥ kāñjikaṃ pivati, tathāhaṃ somaṃ pivāmi nāpi
kaliṅgo dhūlyaṭaḥ pakṣau yatra dhūmaṃ paśyati tacaiva pivati tadanukārau somamahaṃ pivāmautyarthaḥ kintu
śrāhṛtya ūjjiteा bhṛtyaḥ saha iti śeṣaḥ pūbrvavat |
] Colophon.
माप्ता ।
विषयः ।
इति श्रीविमलबोधकतम हा भारतीय सर्व्वपब्वैदुक र खोका थेटीकेचं स
समग्रमहाभारतीयविषमपदव्याख्यानं ।
[māptā |
viṣayaḥ |
iti śrīvimalabodhakatama hā bhāratīya sarvvapabvaiduka ra khokā theṭīkecaṃ sa
samagramahābhāratīyaviṣamapadavyākhyānaṃ |
] و
No. 3012 कृत्य रत्नावलीः। [kṛtya ratnāvalīḥ| ] Substance, country-made paper, 9 x 5
inches. Folia, 121. Lines, 9 on a page. Extent, 2,782 slokas. Character,
Nágara. Date, ? Place of deposit, Singura, Zillá Virbhüma, Pratà-
pachandra Bhattáchárya. Appearance, fresh. Prose and verse. Correct.
Kritya-ratnávalí. Summary descriptions of all the modern
Hindu rites and ceremonies together with their rituals. By Rámachandra
Bhatta, son of Vitthala, and grandson of Balakrishma Bhatta. This is
distinct from the work noticed under No. 1112 (III, p. 73.)
Beginning. श्रीगणेशाय नमः ।
नमस्कृत्य रमानाथं भट्टविट्ठलसूनना ।
कृत्यरत्नाबलौ रम्या रामचन्द्रेण रच्यते ॥
[śrīgaṇeśāya namaḥ |
namaskṛtya ramānāthaṃ bhaṭṭaviṭṭhalasūnanā |
kṛtyaratnābalau ramyā rāmacandreṇa racyate ||
]
