Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 9 (1888)

Page:

135 (of 409)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 135 has not been proofread.

End. 99 जिनपतिमतदुर्गे कालतः साधुवेणै-
र्विषयिभिरभिभूत्ते भस्म [jinapatimatadurge kālataḥ sādhuveṇai-
rviṣayibhirabhibhūtte bhasma
]
+ + + सैन्यैः ।
स्ववशजडजनानां टङ्खलेव स्वगच्छे
स्थितिरियमधुना तैरप्रथिस्वार्थसिद्ध्यै ॥
सम्प्रत्यप्रतिगे कुसङ्घवपुषि प्रोज्जम्भते भस्मक
[sainyaiḥ |
svavaśajaḍajanānāṃ ṭaṅkhaleva svagacche
sthitiriyamadhunā tairaprathisvārthasiddhyai ||
sampratyapratige kusaṅghavapuṣi projjambhate bhasmaka
]
+ च्छातुच्छबले दुरन्तदशमा स्वर्ये च विस्फुर्ज्जिते
प्रौढिं जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरै-
रेकीभूय सदागमस्य कथथापीत्यं कदम हे ॥
[cchātucchabale durantadaśamā svarye ca visphurjjite
prauḍhiṃ jagmuṣi moharājakaṭake lokaistadājñāparai-
rekībhūya sadāgamasya kathathāpītyaṃ kadama he ||
]
Colophon. इति श्रीजिनवल्लभस्तूरिविरचितं संघपट्टकशास्त्रं समाप्तम् ।
विषयः । वैराग्योपदेशकथनमुखेन जैनसाधूनां सङ्घाश्रयस्य अवश्यकर्त्तव्यताकथनपुरः-
सरं जैनधर्म्ममाहात्मा कौर्त्तनम् ।
[iti śrījinavallabhastūriviracitaṃ saṃghapaṭṭakaśāstraṃ samāptam |
viṣayaḥ | vairāgyopadeśakathanamukhena jainasādhūnāṃ saṅghāśrayasya avaśyakarttavyatākathanapuraḥ-
saraṃ jainadharmmamāhātmā kaurttanam |
]
No. 2997. अणुओगदारम् सूत्तम् । अनुयोगद्वारम् सूत्रम् | [aṇuogadāram sūttam | anuyogadvāram sūtram | ] Substance,
country-made paper, 12 x 4 inches.
2,010 ślokas. Character, Nágara.
Ráya Dhanapat Siṃh, Bahádur.
Arddha Mágadhí.
Folia, 150. Lines, 6 on a page. Extent,
Date, ? Place of deposit, Ajimganj,
Appearance, fresh.
Prose. Incorrect.
Anuogadára. (Sanskrit, Anuyogadvára). On devotion to Jainism,
a treatise on Jaina doctrines and beliefs.
Beginning पर्छ' णाणं पञ्चविदं पणत्तं तजहा आभिणिवो हियणाणं सुथनाणं उहि-
घणाणं मणपज्जवनाणं केवलनाणं । तत्य चत्वारि नाणाई ढप्याई । इत्यादि ।
[parcha' ṇāṇaṃ pañcavidaṃ paṇattaṃ tajahā ābhiṇivo hiyaṇāṇaṃ suthanāṇaṃ uhi-
ghaṇāṇaṃ maṇapajjavanāṇaṃ kevalanāṇaṃ | tatya catvāri nāṇāī ḍhapyāī | ityādi |
]
End.
णगरमहादाराइ चउवक्क मदाराण उवगरव दारा अक्ख विन्दुमना
लिहिच्या दुक्वक्व यढ् [ṇagaramahādārāi cauvakka madārāṇa uvagarava dārā akkha vindumanā
lihicyā dukvakva yaḍh
]
ढाए ।
[ḍhāe |
]
Colophon. अणु योगदारं सुतं समनं ।
विषयः ।
इह खल सकलमनोभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमद्यसामग्रौफल-
त्वात् परमार्थमर्थयभानैः जिनवचनानुयोगकरणे यथामति यतितव्यं । स च अनुयोगो यद्यपि
विविधप्रबन्धविषयः सम्भवति तथापि प्रतिशास्त्रं प्रत्यध्ययनं प्रतिवाक्यं प्रतिपदञ्च उपकारि-
त्वात् प्रथममनुयोगोऽयं विविच्यते । तच ज्ञायते परिच्छिद्यते वस्त्वनेन अस्मादस्मिन् वा ज्ञानं ।
तच्च ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जौवस्वतत्त्वभूतो बोध इत्यर्थः । अथ ज्ञानं पञ्चविधं ।
चाभिनिबोधिकं ज्ञानं श्रुतज्ञानं अवधिज्ञानं मनः पय्यायज्ञानं केवलज्ञानञ्चेति। तत्र अभि-
निबुध्यते आत्मना स इत्याभिनिबोधः । स एव चाभिनिबोधिकमिति ज्ञेयं । तच्च ज्ञानं
[aṇu yogadāraṃ sutaṃ samanaṃ |
viṣayaḥ |
iha khala sakalamanobhilaṣitārthasārthasaṃsādhakatvena yathoktasamadyasāmagrauphala-
tvāt paramārthamarthayabhānaiḥ jinavacanānuyogakaraṇe yathāmati yatitavyaṃ | sa ca anuyogo yadyapi
vividhaprabandhaviṣayaḥ sambhavati tathāpi pratiśāstraṃ pratyadhyayanaṃ prativākyaṃ pratipadañca upakāri-
tvāt prathamamanuyogo'yaṃ vivicyate | taca jñāyate paricchidyate vastvanena asmādasmin vā jñānaṃ |
tacca jñānāvaraṇakarmakṣayopaśamakṣayajanyo jauvasvatattvabhūto bodha ityarthaḥ | atha jñānaṃ pañcavidhaṃ |
cābhinibodhikaṃ jñānaṃ śrutajñānaṃ avadhijñānaṃ manaḥ payyāyajñānaṃ kevalajñānañceti| tatra abhi-
nibudhyate ātmanā sa ityābhinibodhaḥ | sa eva cābhinibodhikamiti jñeyaṃ | tacca jñānaṃ
]
1 of C

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: