Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 9 (1888)
120 (of 409)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. - 81 मूलस्य, – ध्यायं ९ जिनाधीशं स्मारं २ गुरोर्षवः ।
सुक्तरत्नावलीं कुर्व्वे धम्माद्यथावबोधिकां ॥
जौयाज्जगभारकतौर्थमुख्यः शत्रुञ्जयो नाम नगाधिराजः ।
यत्रादिमस्तीर्थपतिः समागान्मुहुर्मुहुः साधुगणाश्च सिद्धाः ॥ इत्यादि ।
मलस्य,
-
यत्किञ्चिदुत्सूत्र मयप्रयोगं मया विमोहादिह सन्निबद्धं ।
शोध्यं सुधीभिस्तदमन्दभावाद्विधाय सत्यं मयि सुप्रसादं ॥
निष्पन्नमानन्दमयेर्जिनाद्यैः समाग्रिमैः शुद्धपदैरवक्रं ।
ह्रींकार दो जितसर्व्वशत्रु [mūlasya, – dhyāyaṃ 9 jinādhīśaṃ smāraṃ 2 gurorṣavaḥ |
suktaratnāvalīṃ kurvve dhammādyathāvabodhikāṃ ||
jauyājjagabhārakataurthamukhyaḥ śatruñjayo nāma nagādhirājaḥ |
yatrādimastīrthapatiḥ samāgānmuhurmuhuḥ sādhugaṇāśca siddhāḥ || ityādi |
malasya,
-
yatkiñcidutsūtra mayaprayogaṃ mayā vimohādiha sannibaddhaṃ |
śodhyaṃ sudhībhistadamandabhāvādvidhāya satyaṃ mayi suprasādaṃ ||
niṣpannamānandamayerjinādyaiḥ samāgrimaiḥ śuddhapadairavakraṃ |
hrīṃkāra do jitasarvvaśatru] ' श्रीसिद्धचक्रं शरणं ममास्त ॥
ष्ठतेः—
-
एवं विधं श्रसिद्धचक्रं मम शरणमस्तु ।
[śrīsiddhacakraṃ śaraṇaṃ mamāsta ||
ṣṭhateḥ—
-
evaṃ vidhaṃ śrasiddhacakraṃ mama śaraṇamastu |
] 1 इति व्याख्यातासंक्षेपतः सुतरत्नावली ॥
संवन्मुनिवेदवसुतौणौसंख्यस्य शुक्रमासि वरे ।
बहुलेकादशिकायां मकदावादस [iti vyākhyātāsaṃkṣepataḥ sutaratnāvalī ||
saṃvanmunivedavasutauṇausaṃkhyasya śukramāsi vare |
bahulekādaśikāyāṃ makadāvādasa ] + ङ्गे
सोपज्ञस्रुक्त रत्नावलिकाया ष्ठत्तिरेषिका सुगमा ।
देवाधिदेवसुगुरुप्रसादतो विनिर्मिता मयका ||
[ṅge
sopajñasrukta ratnāvalikāyā ṣṭhattireṣikā sugamā |
devādhidevasuguruprasādato vinirmitā mayakā ||
] Colophon. इति श्रीक्तरत्नावली वृत्तिः ॥
[iti śrīktaratnāvalī vṛttiḥ ||
] I
-
1 विषयः । जैनतीर्थंबलीवर्णनं । सम्यक् अडानमेव जैनदर्शनस्य मूलमितिवर्णनं । स्या-
द्वादमाहात्म]वर्णेनं । जैनधर्म्मप्राप्नु]पायकथनं । च्याश्रयादिपरौद्दार एव तदुपायवर्णनच्च ।
पार्श्वनाथस्तोत्रकथनम् । जैन धर्मतत्त्व वर्णनं । कलिकालमाहात्मावर्णनं । कामरिपुजयस्य च्वाव-
श्यकताकथनं । ब्रह्मचर्य्य स्वरूपादिवर्णनं । भवितव्यमादिवर्णनं । इन्द्रियाणां दुज्जैयत्ववर्णनं ।
नष्णयात् पूर्ध्वं मनोजयस्य ष्यावश्यकता वर्णनं । प्रमादपञ्चकवर्णनं । ष्वथ च्वज्ञानाद्यष्टविषप्रमा-
दकथनं । रुन्तोषमाहात्मावर्णनं । जिनाज्ञा प्रतिपालनमेव सन्तोषनिदानमितिवर्णनं । वात्मस्व-
रूपवर्णनं । च्वाक्त्त गभिवर्षनं । चात्मज्ञानिनः प्रकृतिवर्णनं । जिनप्रभोः पुरस्तात् खदोषप्रकटन-
द्वारा वात्मनिन्दायाः स्वाध्यत्ववर्णनं । चाशीर्षर्णनञ्च ।
[viṣayaḥ | jainatīrthaṃbalīvarṇanaṃ | samyak aḍānameva jainadarśanasya mūlamitivarṇanaṃ | syā-
dvādamāhātma]varṇenaṃ | jainadharmmaprāpnu]pāyakathanaṃ | cyāśrayādiparauddāra eva tadupāyavarṇanacca |
pārśvanāthastotrakathanam | jaina dharmatattva varṇanaṃ | kalikālamāhātmāvarṇanaṃ | kāmaripujayasya cvāva-
śyakatākathanaṃ | brahmacaryya svarūpādivarṇanaṃ | bhavitavyamādivarṇanaṃ | indriyāṇāṃ dujjaiyatvavarṇanaṃ |
naṣṇayāt pūrdhvaṃ manojayasya ṣyāvaśyakatā varṇanaṃ | pramādapañcakavarṇanaṃ | ṣvatha cvajñānādyaṣṭaviṣapramā-
dakathanaṃ | runtoṣamāhātmāvarṇanaṃ | jinājñā pratipālanameva santoṣanidānamitivarṇanaṃ | vātmasva-
rūpavarṇanaṃ | cvāktta gabhivarṣanaṃ | cātmajñāninaḥ prakṛtivarṇanaṃ | jinaprabhoḥ purastāt khadoṣaprakaṭana-
dvārā vātmanindāyāḥ svādhyatvavarṇanaṃ | cāśīrṣarṇanañca |
] No. 2978. श्रीपाल चरित्रव्याख्या । [śrīpāla caritravyākhyā | ] Substance, country-made paper,
12 x 4 inches. Folia, 113. Lines, 10 on a page. Extent, 3,375 Ślokas.
Character, Nágara. Date,
P
Place of deposit, Ajimganj, Ráya Dhanapat
Siṃh, Bahádur. Appearance, fresh. Prose. Incorrect. Sanskrit.
