Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 203
( 148 ) madi paritosanam sakalakaryyato yat matam tato racaya caturim caturanarttane nandane | sabha gajapateriyam bhajati kautukam darsane tvamatra bharatottama bhavati sarvvabhumandale | pica | srayamartheą„pi bhavatya viditameva | yat khala makalasastrarthama rajnana- cintananirakrtasesavipadah ... sangita kala kolavilokana ca cala- gharasurah sobhante | tadetesam utpadananiminam kapi navona natika abhinetavya bhavatya | khupa akarsaya priya | prthviyam navakhandino surucirastavapyayam bharatah sutra | priya | End Colophon.... khandopyutkaladesa evam rucirastatrapi bhacatama | tasyamapyupamavidhanarahitam kendujharaurastrakam yacayam vasudhadhipah sivapuri narayanah sobhate || nadauyoticandrodaya natikeyam dharicom bhavitrau tadevabhinita| bamacarupadma sada dhaurahrdya kacidbhurigadya prabandhanavadya | srapica | sivacandrodayanatikayamabhinitayam kasya na bhavati cetah piyusamibhra i nimagram va | ityadi | prarthi bobalabhadradeva pani madham prasastu svayam vipra vedavido bhavantu guninah sampattimanto bhuvi | bhusat krsnapadaravindayugale bhakticiram sthayini joyasurnarabhi umisrakavita yavanmahimandalam || iti yatharammaradhya | evamasthiti parikramya yathocita sthana prati | iti niskantah sarvve | iti srinaramimta misraviracitayam srisiva narayana bhacamahodaya natikayam jivanmuktipratipadanam nama pancanlokah samaptah | mamapteyam natika | posambasivaya namah | visayah | iti-11 iti vivecanadarsanodyogonama | 4 | jo muktipratipa- darmanama | 5 |