Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 182
End. Colophon. ( 127 ) payakhyam pacauran paksaustah pacauyantam pacaudhvam paciya paksivahi paksommahi || iti srimahamahopadhyaya pallavakarapadankitasribhavanathaviracitah prayoga- pallavah samaptah || prayogah khidyante kati kati na yesamadhigatah nivadaro'pyandha iva dadhati hastagramanikam | bhavaninathartham karavadarakalpanakaravam tadasmina matsaryyam vijahita vicarapranayinah || svalanacandraturangamabhumibhirvimanite ntapavikramahayane | gurudine ravipausasite 'likhat svayamahobhavadevamahamatih || visayah | katiciddhatunam sadharana-pranalikathanam || No. 166. prasnacuda़ाmanih | By candrasekhara | Substance, country-made paper, 13*3 inches. Folia, 17. Lines, 6 on a page. Character, Bengali. ? Place of deposit, Zilla Medinipur, post Garveta, gram Khunvera, Babu Vaikunthanath Chakravarti. Appearance, old. Verse . Generally correct. Date Beginning. om namah sivaya | dharmacinta hi karttavya pranaih kanthagatairapi | yada yada pracalati tadayuh cauyate nrnam || sarvvajnah sarvvabhutatma sarvvadata jagatpatih | surasuraparitrano yo ravih sa pranamyatam || pancavarnatmakairvagaih pancabhiscandrasekharah | apramattebhyo dhatubhyah pramajno kassubhasubham || subham labho jaye jauvo jnanam maunam tathanyatha | asti nasti triyonisca cintam cittadikam cikam || varsakara vayojjatidiksamkhya aksaragamah | varsarttumamapattahah marvva vargasukhodbhavam || ?