Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 77
( 22 ) racitajananikayabhauradaneka daksah apayatu vimalayah sanukampah kataksah | smrti nikara gabhaurambhodhimadhyarthatva nayanakrtavidhane nulayale'ntayam || laga| t kausikavajapeyi tulamovamsyad vrhatpasti nautigranthakrtah sa rayagururityabadhikari sudhih | putrah sagdavajapeyamavalad jato harekrsna bhu- nathasro vahisiguru ila dharabhisyo'grajo gramakrt | vedantadimamastasastra nilayo nilambarakhyo'nuna stasya mprarttava rokdaiva vidabhrt gahityavidyarthavah | maduvaiyakaranaca nitinipunah srinilale mitu mamcakhana mukhotyavanavasvastotranca yo'varnayat || dhaugdhan savitorna dapitamahasacchapanesuttaman samkhyapya dhvariyo vivaya dhanadaprakhyan dijamstan vyadhat | prasyam prapa caturmukhadikamahayajnesu santosayan vipradinapi rajasuyajanitam yovisthiram yo yasah || End. Colophon. yajva yaccaramo gramesvara iti bhrata vrhat pandita- stam nilambaranamakanca pitaram srijanakim mataram | natva raya gururgadavara sudhiracaramarabhiva granyam prarabhate villokya yamimam nihsamsayah syurjanah | varnasramacagvata purusena parah puman | visnaragadhyate panya nanyastat tosakarakah | ityadi | vajrabrahmanabhojanasakto garbhadhanesu sarvesu pranan bhojayedasa | iti yajnaparthektih kampanimayakam | iti prathamam niyamah |