Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 230 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. Colophon. ( 198 ) tatha manuh | sudyedvipro dasahena dvadasahena bhumipah | vaisyah pancadasacena sudro masena sudyati || brahmapurane | saucasaucam prakurvviran sudravadvarnasangarah | varnasankara capalata- varnena utkrstavarnastrisu jata iti rudradharah | etena jananamaranasauce brahmananam dasahena saucam sudranam masasaucam varnasankaranamapi masa - saucam boddhavyam || suddhistavadakhila vihitadhamrmadhikaropapadako dharmavisesah | asudvistu tadvirosi dharmavisesah | sapindajanmadinimittaka iti rudradharah | tanna mahapatakadau catadijanyasauce cativyaptih | tatra ubhayasadha- ranasaucalaksanantu svanimittavyadhikaranatve sati sandhyadyupayogavirodhidharma tva miti guravah | nimittavyadhikaranatvam nimittasambandhisarauranyasariravacchinna- dhikaranatvamiti | ato na panakisparsajanya samskaranimittadhikaranasarira- nadhikarane'nivyaptih | napi mahapatake cate cativyaptiriti | ityadi || nanu takantadityatra vanakanamasaucanamanto divasa iti va taka syanto vinasau yasmaditi va sutakasyanto va yasminnityarthah | vadye taka prathamadinaprasidyantatvat nirupanat sadyah saucadinasamgrahah | dvitiye'pi tatha sadyah sauce taddina evanaucanasotpattih na tatparadine | yatastrnauye dasamadinadyasamgrahah | sadyah sauce'pi taddina eva cauraditatkarma- vidhavavyaptih | na caivam svarthane ravasyakatvat srutakantadudvitiye'ौ- tyanena sasaucavyapagama evopalaksyatamiti vacyam | dvitiye'hi ityatra mukhya- rthasya mayabhyupagamat stakanta iti krte siddhe'dhikavaiyarthyacca | atha katha- manasaucinamadyasraddhadhikara iti cettesam tadartham sadyahsaucangikaradi- tyaceti || * || duti sradhirasraunarasimhatmajacakravartti srikrsna sarmaviracito'yam suddhiprakasah sampurna iti || * || visayah | nirgunasaucanirnayah | cangasparsah | jananangasparsah | asauce vidhinisedhau | balabasaucam | videsastha saucam | khyasaucam | asaucasankarah | ghataddhimada saucam | garbha- svavasaucam | sapindadyasaucam | sadyah saucadikathanam | savasatkriya | udakadanadi- kathanam aksaralavanadinirupanam | adhikarikathanam | udakanarhanirupanam | sadyah sauce'pi paradina evadyasraddhasya karttavyatvakathanam | granye'sminnete visaya vadartharautya sambaddhah | 1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: