Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 223 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Beginning. End. Colophon. ( 191 ) sriskandapuranantargata sivatatvasudhanidhiprarambhah | adhyaya samkhya 20 | granya- samkhya 1500 | slokasamkhya 1800 | patrasamkhya 120 || om dustirajanna- purnambadisamastaparivarasametam srikasivisvanatham sagurucaranaravindabhyam namonamah | sankarendragurum natva saivendram sivarupinam | likhamisvaratustartham sivatatvasudhanidhim || yam pranamya surendrana bhavanti sukhasalinah | sarvvavighnopasantyartham tam vande sankaratmajam || srisruta uvaca | sivam harim vidhataram natpatnistatsutan gurun | natva samastapratyuhasantaye mangalaya ca || varse stanudhvam sarvvajnah sivatatvasudhanidhim | naimausiyastu munayah saunakadya maharsayah || satravasane samhrstah srutam papracchuradarat || ityadi | etat pusyam samakhyanam sravayedva stanoti va | aputro labhate putram daridro labhate dhanam || jnanam labdhva param santimacirenadhigacchati | sarvvan kamanavapnoti satyametanna samsayah || om tatsat iti srimatskande mahapurane sanatkumarasamhitayam yantimakhande siva- tatvasudhanidhau srutarsisambade sakaladhyayamahimanuvarnanam nama vimso - 'dhyayah | cvantimakhandasya purvvabhagah samaptah || visayah | sriskande mahapurane sanatkumarasamhitayam sivatatvasudhanidhau prathamo'dhyayah | sanatkumaraprasnavarnanam nama 2 cyah | sivatatvanirupanam nama 3 yah | mayanirupanam nama 4 cyah | jagaccaitanyanirupanam nama 5 cyah | pancakosakhyadurgabharanam nama hai yah | jivanmuktisvarupavarnanam nama 7 ccah | videhakaivalyasvarupa varnanam nama 8 syah | skandasanatkumarasamvade mahavakyavivaranam mama l ah | saemukhasanatkumarasamvade sivanandanubhavo nama 10 yah | sanmukhasanatkumarasamvade samsaradusanam nama 11 yah | sanmukhasanatkumarasamvade sagunadhyanayoganirupanam nama 12 ah | skandasanatkumarasamvade 13 cah | skandasanatkumarasamvade sivarcanabhasmamahimanuvarnanam nama 14 cah | karttikeyasanatkumarasamvade rudraksa-vijnapaca yadradhyaya mahimanuvarnanam nama

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: