Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 219
( 187 ) No. 209. salagramalaksanam va silamahatmyam Substance, countrymade paper, 13 x 4 inches. Folia, 3. Lines, 7 on a page. Extent, 150 shlokas. Character, Bengali. Date, Sk. 1662. Place of deposit, District Dhaka, Post Office Rupaganja, grama Naora, Pandita Civacandra Bhattacaryya. Appearance, old. Verse. Generally correct. Beginning. om namo ganesaya | End. Colophon. dvaradese same cakre drsyete yasya sobhane | vasudevah sa vijneyah salabhah marvvakamadah || 1 || pradyumnah suksmacakrantu naulajitasamanvitah | (?) sasiracchidra m varttulam daurghacakrantu tadbhavet || 2 || dve cakre ekalagne tu purvvabhage tu puskalam | sankarsanah sa vijneyo raktabhascatisobhanah || 3 || ityadi | krsnasya snigdhavarnasya prsthe cakram susobhanam | sivadastu sa vijneyo mahasampatphalapradah || 33 || pautambarah sa vijneya urddharekha tathambujah | pautambaradvaradeso rekhacayavibhusitah || 34 || visnuna kathitam samyak silamadatmamuttamam | astadasapuranebhyo manvadidharmasastratah || sankhyayogat samakrsya vedavedangasammatam | etatte tu samakhyatam brahman satyah samagatah || yah pathet prayato nityam silamahatmamuttamam | mahapapani sarvvani krtva karma nirantaram || aisvaryyam vilayam yanti salagrama silarttanat | cacalam sriyamapnoti cirayurvigatajvarah || aksayam labhate pusyam vimuktah paparasibhih | yat krtva munayah sarvve malagrama silacainam || sarvve te moksamapanna visnulokam gatah sukham || iti salagramalaksanam samaptam || 0 || sakabdah 1662 | srirudramanidevasarnganah svataramidam svakiyapustakanceti || thatha drem tatha likhitam lekhake nasti dusanam || 0 ||