Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 206
Beginning. End. Colophon. srikrsnaya namah | ( 174 ) yascintito harati dhvantamasesamanta- rbodhapradastaranikotisamaprabho vai yo'jnanavadaprabhavam hi dadaha | ... tam sri sudarsanamaham hrdi cintayami || ... kim vedantatatvamiti prasne uccate | sarvva nantakaguna nantaka gunabdhiranantasakti- rjagato janmadyabhinnanimittopadanakaranam cetanacetana vastusvabhavikabheda- bheda sambandhasrayah parabrahma paramatmapurusottamadisabdabhidheyah srikrsna eveti sarvvavedantarthah | ityadi | iti bhagavatah sarvvatravasthitireva sarvvabhedavyapadesaheturityuktam ato na bheda- bhedavyapadesayorvirodha iti pratipaditam evanca kevalabhede kevalabhedayoh sastraviruddhatvena nirastatvaccidacitorbrahmana saha svabhavikabhedabhedasyaivangau- karo niscito bhavati | anyatha sastre sambandhantarabhavena purvvoktesveka- tarangikare tatra svamukhoktadusananam siddhanta evapatadato nanyah pacah parigtahautum sakyate tasmadakamairapi cidacidisvaranam svabhavikabhedabheda- meva sambandhamangikrtya punarvisistatvangikare gauravavaho'pyanupapanno'pi svasampra- dayasya svatantrasinghartha iti siddhamalamiti vistarena | iti srisanatkumara-naradasampradayapravarttakadyacaryya-sribhagavanniya manandanu- yayinam vedantatatvabodhah samaptah || subhamastu || visayah | nimbarkamatanusarena brahmano'dvayatva sarvavyapakatvadinirupakavedantasya marmmo vatanam || 0 || No. 194. vedantatatvamanjari | By sankaracaryyah . Substance, country-made paper, 13 * 12 inches. Folia, 14. Lines, 6 on a page. Extent, 600 shlokas. Character, Bengali. Date, Sk. 1667. Place of deposit, District Medinipura, Post Office Radhanagara, grama Amarapura, Pandita Guruprasanna Vidyaratna. Appearance, old. Prose. Correct. Beginning. om namah srikrsnaya | cyakhandam saccidanandamavanmanasagocaram | yatmanamakhiladharamasraye'bhistasiddhaye ||