Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 142
End. oni ( 136 ) athayantam saivamalokyaha sah | srimanamaveti jatalamaulirvyaghratvagalambita madhyabhagah | vibhutisambhusitabhasvadango rudraksamalakalitorddhadehah || pravisya ca saivah | samgayanta sada samastanigama dhyayanti yam yogino yasyajnamadhigatya daivataganah kurvvanti srstadikam | so'yam vo hyavatannirakrtirapi catum jagat makrtih dhyayan svam svayameva sarvajagatam siksakarah + + || ityadi | atrantare ramopasakah ya vyamohah | - rameti yannama janah smarantah samsaravaramnidhimuttaranti | sa kasya vesasya krpamupetya babandha setum jagadekanathah || mahan murareraparo na kascit tasyapi rupani bahuni santi | mongoleD rupesu tesvapyupapannasaulat na ramacandradaparo gariyan || ( atah param khanditam ) visayah | vaisnava- saiva-sakta- vaisesika- naiyayika mimamsaka - vaidantika sankhya-patanjalabhijna- pauranika nastikadinam parasparavibhinnamatavirodhatmaka slokasamgrahah || No. 155. mathurasetu . By anantadevah . Substance, country-made paper, 12 x 42 inches. Folia, 98. Lines, 7 on a page. Extent, 1,372 Clokas. Character, Nagara. Date, Sr. 1934. Place of deposit, Maharaja's Library, Hatua. Appearance, new. Prose and verse. Generally correct. Beginning. sri ganesaya namah | samastabrahmanda|nyudaravivare yasya satatam vasanti dhyayanti svahrdi tapasa yanca munayah | sa yasyam krauda़ाyai sprhayati vanalyanvitatanau sunauresa loke jayati bhavasindhormadhupurau ||