Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 17
End. Colophon. visayah | varaprasamsa | ( 11 ) manvadyasca smrtauh sarvvah purananyakhilani ca | narayanam bharatanca visnudhamnottaram tatha || sambapurananca tatha bhavisyanca visesatah | vaikhanasadya|gamamsca tatha saivagamadikan || medhatithim kalpatarum kaladarsa mitaksaram | hemadrinca parasaramadhavam smrticandrikam || smrtyarthasaram madanavalanca smrtidarpanam | prayogaparijatanca tatha siddhantasekharam || nyayapaninimaumamsa yagamah parisaulitah | tathapi valisatvacca bhrastamalamba yanmaya || namna hi parasuramaprakasa iti visruto granyah | prakatayatu dharmatattvam tamasavrtamarthatattvamiva | ityadi | vamanam khadginancaiva duhkhapnesu sada smaret | evamanyo'pi saptasataujapadividhirjneyah | yatra duhkhannataratamyena saktabhedena ca vyavastha jneya | iti svapnaprakaranam | iti parasuramaprakase nidramayukhah | iti sakadvipiya kulavatamsadolina- misratmajapanditamandalimandanayamana - sarvvabhaumalaccavanau-rasalaraya padavi- virajamanamanonnata-srimatparasurama misrakarite varanasisyadhamrmadhikari- narayanapanditatmaja - khandoraya- panditaviracite parasuramaprakase acaro- lasah samaptah || * || yadau prabodhamayukhah | tatra yacaradikathanam | sraddhanirupanam | prabodhakalanirupanam | pratarjapyadikathanam | mangalyadarsanadinirupananca | 2 ya mayukhe, mtattikagrahane kaladiniyamah | mutrapurausatyagavidhyadih | saucavidhih | gandusa- vidhyadisca | 3 ye snanamayukhe, dantakasthapramanakathanam | nisiddhadantakasthadikathanam | dantadhavanakaladikathanam | kesaprasadhanadikathananca | 4 rthe mayukhe, snanabhedadikathanam | snanamahimakathanam | pratahsnanavidhih | naimittikasnanadividhisca | 5 me vastramayukhe, pari- dheyavastradikathanam | paridhana vidhyadikathananca | ( sthe mayukhe, urddhapundraprasamsadih | tulasi- kasthamaladharanavidhyadih | vibhutimahatmakathanam | bhasmadharana ninda dikathanam | vibhuti- dharanadhikarikathanam | rudraksa dharanadiniyamasca | 7 me mayukhe, sandhyakarmmaprasamsadikathanam | sandhyasabdarthakathanam | sandhyanusthanavidhyadih | pranayamamahatmayadikathanam | marjanadi-