Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 464
( 408 ) || 66 | "visnoh sarvvavedavedyatvanirnaya iti " nama || pancamapade tu, jivatmano'jnanadeva prapancastasya ca prapancasya advaitajnananivarttaniyatvamityadinam vicarah | evam dvaitamatasya pratisedhadivicara- purvvaka dvaitajnanopayanirnayasca | asya ca padasya kevaladvaitanirasa " iti nama | sasthapade ca, jivatma hi sagunatvadasayameva samastani karmmaphalani bhunakti | mokse tu jate jivatmani gunasamsargabhavat anantanandatra bhavapraptirbhavati | ityadinam vicaramukhena vedadipramana- pradarsanam | evam nirakarapaksiyasrutyadaunamanyavidhavyakhyaya svapattopayogitvasthapanam prakarantarena kevaladvaitanirupananca | asya ca padasya vidhantarena kevaladvaitanirasa iti nama || saptama- tamayostu padayoh, purusarthanirnaya eva visayah || baladevavidyavibhusananama kascidvipascima- sutresu govindabhasyabhidhanam vivaranam nirmaya bahulavisayatvat tasya dirghakaratvam vicintya tadupavesaya svarnapaudham nirmatumicchuh sa eva siddhantaratnakhyam pithakam nirmame ityasya visesa- vivaranamiti | No. 407. siddhantaratnankarah . By 17*1 inches. Folia, 161. Lines, 3 Character, Bengali. Date, ? sivaramah . sivaramah . Substance, palm-leaf, on a page. Extent, 3,500 shlokas. Place of deposit, District Dhaka, Thana Raninagara, grama Kunda, Pandita Ramacarana Nyayalakara. Appearance, tolerable. Prose. Beginning. Correct. namo gurave | pranamya sarvvajnapadaravindam gurunca yatnacchivaramadhirah | katantrasesabdhisu sannigudham siddhantaratnankuramatanoti || kva mamanauyasau buddhih sripatervacanam kva va | tathapyatra pravrttasya karanam sankarasmrtih || gopinathadividusam nibandhah santi yadyapi | tathapi mandabuddhinam bodhanaya mamodyamah || grantharambhe vighnavighataya krtam harinamaskaram sisyasiksartha madau nibadhnati samsareti | asyarthah | harim natva katantra parisistam bruma ityanvayah | katantrasabdah kaumaravyakarane rudhah | parisisyate yat tatparisistam | vrdya- gamadikaryyam | katantrasya parisistamiti yavayavavayavisambandhe sasthaprah |