Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 454
End. Colophon. ( 398 ) iti dosasravanabhayat | tathapi svayuthyanam sadhunamajnaya svanama dattam | srimadgopalabhattanamayam ko'pi jivah srimadgopala bhattatveneti jnapitam | srikrsnacaitanyacaranaravindamakarandasatatapayitvena sadaiva sadhunidesavasavarttoti bhavah | evam visisto'ham srikrsnam pranamya srikrsna sabdarthah puraiva vyakhyatah | kim visistam saccidanandam gunatitanirvvacaniyaparamamanohara lavanyaghana sukha- svarupam syataeva jagatam sevyam | catrayam bhavarthah || ityadi || tato'pare srimannarayanasya srimatsyadivividhavataropasakah | tattannija- nijasevakaparsadatvena tesam tesam tan tan parsadabhaktan prapujayeyuh | ayam bhavarthah | atah param khanditam || visayah | vaisnavanam canyakarmmatyagavidhinirupanamukhena vyakhyasahita- vaisnavakarmadi- nirupanam | No. 396. sadasiva samhita Substance, country-made paper, 12 x 2 inches. Folia, 12. Lines, 8 on a page. Extent, 250 Clokas. Character, ? Place of deposit, District Vakuda Visnupura, Pandita Ruparama Bhattacaryya. Appearance, tolerable. Verse. Generally correct. Bengali. Date, Beginning. End. om namo ramacandraya | srasrutaya ucuh | srutamasmabhirausana rahasyam paramadbhutam | idam visvam katham jatam saumitre vad tattvatah || saumitriruvaca | stanudhvam srutayah sarvva rahasyam srstisambhavam | yathadau parisambhutam yasminneva praliyate || | srsteragre param dhamnam samvadam samabhut kila || ityadi goloke niyatam vasam satyam satyam vadamyaham | devairapi duradharsah kiyadaksaganairapi || syasvamedhasahasrani vajapeyasatani ca | yatanam sarvvatirthesu pradanam sarvvasampadam ||