Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 214
End. Colophon. ( 204 ) jauvasthite sada sambhorgamanam kena va krtam | iti cintaparo bhutva vatulo'bhunna samsayah || sriparvvatyuvaca | naham vadami khalu pamaresu ratim tyajami pasuvadinesu | (?) yacam tyajami kulakarmmaghatine sanga tyajami kila campakesu || srisankara uvaca | devi visvesvari tvam hi srstisthityantakarike | katham mam pasurupena sthapitasi ratipriye || sriparvvatyuvaca | pura kocavadhusangadvauracaram bhavan krtah | tathapi pasubhavatvam na muncati kathancana || ityadi | nigamam matkulam natha latacam niscitam prabho | iti jnatva savahita na prakasyam kadacana || yah pati pustikametam grhe racati nityasah | tasya syane hyaham badda sarvvada tvatpure yatha || patalam va tadarddham va tadarddham va mahesvara | janati sa guruh saksanmatsamastatsamo'pi va || iti nigamalatayam parvvatausvarasamvade caturvimsatih patalah | sampurno'yam granyah || visayah | sankaram prati sankaryya uktirupo'yam prabandhah | tatra pancamakaresu pradhanyatah pancama- makarasyaiva prapancasah prayogadividhih | latasadhanavidhih | divyavauradinam laksanadikathanam | pancamamakarasadhanenaiva moksapraptikathanam | bhairavicakre pravarttamane varnabhedarahityadikathanam | pancamakarasodhanadividhih | punah punah panavidhih | yoni pujavidhih | tatra dhyanadi- kathananca | atha kalikapujavidhih | tarapuja vidhanam | ugrataravidhanakathanam | abhi- | | sekavidhikathananca | No. 205. nityanandastakam . By srikrsnadasa gosvami . Substance, coun. try-made paper, 10 * 42 inches. Folia, 3. Lines, 4 on a page. Extent, 24 Clokas. Character, Bengali. Date, ? Place of deposit, Agartala, V!ddhanagara, Tripura, Pandita Minecvara Sarbbabhauma. Appearance, new. Verse. Generally correct.