Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 198
( 189 ) No. 184. devimahatmyavrttih, (tatparyyakaumudinamni ). By raghunathacakravartto . Substance, country-made paper, 14 x 23 inches. Folia, 61. Lines, 8 on a page. Extent, 2,653 Clokas. Character, Bengali. Date, S. 1617. Place of deposit, Satbheyepadagrama, Post Office Vaidyerbazar, Pargana Sonarga, Pandita Tarakanta Vacaspati. Appearance, old. Prose. Generally correct. Beginning. om namo ganesaya | om namah sarakhatyai | mangalye sarvvakarmmadau .. ... pranamyate | .... madrsastadrsam siddhau herambamavalambate || dhyanandaikaniketanam sukrtinam .. .... brahmendradinamaskrtam ........... ... na sadbhavabodhanam ..... tadvande jagadambikapadayugam raktambujabhaprabham || satkuladvijarajena sanmanoharivartmana | srimata raghunathena kaumu ... ... 000 600 000 || na tattvapradayinau | natparyyakaumudi dhira yathavadavadhiyatam || 0 || iha tu devimahatmapravyakhyavasare prathamam tatpathaviseso likhyate | om nara- kasya narayanadinamasatkanirupitadevata namaskrtya | yana D G narayanam namaskrtya narancaiva narottamam | devim sarasvatincaiva tato jayamudirayet || tatra narayanapranayakalina sagarajala ............ narah krtaramadi- sarauraparigraho'vataravisesah | narottamah purusottamah srikrsna iti yavat | krsnastu bhagavan svayamiti bhagavatasravanat | devi bhagavati yadya saktih | yadanugrahat sa ........ su saktyadhikyam bhavati | sarakhati sarvvavanma- yadhikrtadevata vagdevateti yavat | vyasah puranetihasadini sastrani vedayani va (?) vyaso vadarayanah kavindra iti vyakhyayate | etan pranamya jayam udirayet pathedityarthah | tata ityasya vakyalankaraprayojana- matramarthah | sranantaryyasya yavantapadenopalabdheh | jayamiti krsnadvaipayana- pranitapurana- bharata bhagavatadi | etasya devimahatmagranyasya siddhamantra- svarupatvat | ... ... tadadau tadadau tadante ca pranavam datva pathet iti sastrarthah |