Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 177 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Beginning. End. ( 167 ) asya prathamapatratrayam nasti tena caturthapatra prarambhavakyam likhitam | ) chandogastu kaidam kasma yadat kamah kamayadat kamo data kamah pratigtahauta karmma samudramavisat kamena tvam pratigrhnami kamaitatte iti pathitva amukadravyam amukadaivatamiti vadet | idamatra vicaryyate | manasa sankalpayati vacabhilapati karmana copapadayatiti haritavacanadamuka- kamanaya mayedamanusthatavyamiti sankalpitasya karmmano vacabhilape karttavye ekayugabaddhavahinyayena phalasyabhilapo durnivarah | tathaca gotamah | antarjanukaram krtva sakusam satilodakam | phalam samabhisandhaya pradadyat sraddhayanvitah || ityadi | om purnadardhvotyantam om saptate ityantam om punastve ityantam khacantena mulamantrena ca purnahutim samapya brahmadaksinam datvagnim visarjayet | om samudram gaccha svahetimantrenagnim visrjet | om divam te dhumo gacchatyantariksam jyotih prthivi m bhasmana prna svaha iti tvagnim sitalayet | ityagnisamskaravidhih || agnernamanyuktani kapilapancaratre | laukike pavako hyagnih grathamah parikirttitah | agnistu maruto nama garbhadhane'bhidhiyate || pumsavane candranama suddhat (?) karmmani sobhanah | saumante mangalo nama pragalbho jatakarmmani || namni vai parthivo nama prasane ca sucistatha | satyanamatha cuda़ाyam bratadese samudbhavah || godane suryyanameti kesante hyagnirucyate | vaisvanaro visarge tu vivahe yojakah smrtah || caturyyantu sikhi nama statiragnistathapare | byavasathye bhavo jneyo vaisvadeve ca pavakah || purnahutyam mtada़ो nama santike varadastatha | paustike valadascaiva krodho'gnirabhicarike || prayascitte vidhuscaiva pakayajne jatasanah | devanam havyavahastu pitrnam kavyavahanah || vanyarthe kamado nama banadahe tu mrtakah | kosthe tu jatharo'gnistu kravyadasmrtake tatha ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: