Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 174
End. Colophon. ( 164 ) evam sa kelikalaya khelaya pratijanuh pratijanmani bhakto bhavati | sa ca ciram cirakalam jivanmukto bhavati | etat slokadvayalabdham yat yat phalam tattu sadhakasyottarottaranisthamedenottarottaram boddhavyamiti tatparyyarthah || iti srimanmahakalaviracita srimaddaksinakalikakharupakhyastotrarajapasva- caravihinauka samapta || 0 || sakabdah | 1781 | visayah | karpuradistotranamna prasiddhasya kalikasvarupakhyastotrasya pasvacaravihina vyakhya || No. 160. dattakatattvanirnayah By harinatha misrah made paper, 14 * 3 inches. x Substance, countryFolia, 15. Lines, 5 on a page. Extent, 234 shlokas. Character, Bengali. Date, ? Place of deposit, Varasikura, District Mayamansimha, Pandita Jayanatha Tarkalankara. Appearance, tolerable. Prose. Generally correct. Beginning. om namo ganesaya | sasivasya sivasya sivasya padam padamasta samastana sastapadam | pranipatya vigatya visesapada- navana patyamapatyavisesavidhim || vaktum sraharinathasamana duha granthe pravrttih sata- mamodaya vihaya matsaramidam srosyannidhaurayata | ( ? ) granyam dattakatattvanirnayamimam sadih sulaksya tatha gangeyasya dhananjayena vidita suddhiryatha manavaih || na kayyam matsayyam paramakrtino granyavisaye krpaparavara bhavata bhavatah prarthaya idam | na dusyam vai dusyam nijamapi ca yat kutsitavacah 000 000 mama bhavatu modaya bhavatam || tatra maricih | anapatyasya loke'smin gatih kaca na vidyate | tasmat tena prakarttavyah putrah pratinidhih sada || evanca kanyaya api apatyatvat tatsattve'patya samanyabhavarupanapatyata virahat | ityadi |