Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 109
BLING TO ASSININ GOVERNMENT OF SL | 108 | anirupayam| dhyanamadradinirupanam| jinavisvacenadarsanadimahatmaprakirttanam | naca prasangena calapu radhipasya simharathabhidhananarapate rupakhyanakathanam | dravyabhavamedena padbhannadvaividhyaka thanam | santrikabhaktimahatayakathanam | atha puspadyasau tadajnapariraksana taha vyapariracaya-jaya- tirthayacamedena tasyah pancalaksa palakathanam | punaramiganabhogabhedat tasya dvividhalakathanaca | atha siddhabhaktilithuna maurthayatra vidheyetikathanam | taca sakranjayagiriyajaya mukhyatvakathanam | taca saketapattanadhipateh dastipalanarendrasya upakhyanakathanam | jivasya sivasvarupalakathana- purvakam tadrattane satphalapraptitannasane durgatipraptiscetinirupanam | anantajnanadarsananandamayah siddha eva janmajaradikesarahitastesam lokasca siddhaksetrataya prasiddha itikathanam | dharmaghosakha kya muninathasya vrttantakathanam | siddhabhaktipraptaprapayakathanapurvakam satrunjayagirideva sihakhanami- tinirupanam | atha vivekina niyojam dravyabhaktih bhavabhaktica vidheyetinirupanam | taca sadbhava - purvakam dvadasavatanusthana-sarvvajna sasanabhavana prasadat pratima pratistha torthayavarupaiva dravyabha- niritikathanam | tatha samyaggunadinataya punah punarekayataya ca dhyanena catmana sanmayokarana- meva bhavabhaktiritinirupananca | taca vasantapuravastavyasya jinadasabhidhanasya sresthina upaya- nakathanam purusarthakamena vivekina gurubhaktih karttavyetinirupanam | catra purusottamasya nrpateru- pakhyanakathanam | catha vivekina sthavirabalo vandaniya | sa ca laukika lokottarabhedat- dvividha | banaya sthavira janakajananyadayah | tesvapi lokadvayasukhavahatvena bhaktih karttavya | yatha tikottarasyaviranca pancamahavratamasita nihsangacitaptayo yataya eva | na hi palitadi- macena vrddhatvam bhavati, kintu vivekasamyamadinaivetinirupanam | atra padmottarasya nrpaterupayana- kathanam | mahendrapalasya narapaterupakhyanakathanam | tapakhinam gauravam vidheyamitinirupanam | indri cajayavasyakatakathanam | kasayodayanirodhadivadyatapahkathanam | prayavittadirupabhyantarata po- nirupanam | vinayanirupanam | vacana-1cchana-parivartana- anupreksa-dharmakatharupapanca visakhadhya- yakathanam | yane raudra-dha-surumedena caturvvidhadhyanakathanam | thatha kasayodayanirodhadirupadva dasavidhatapovisista eva tapakhino nanye iti nirupanam | cana rrsabhadasasya upayanakathanam | virabhadrabhidhanasya srestina upakhyanakathananca | yatha jnanayogakathanam | taba devarajarserapaya- nakathanam | samyagdarsananirupanam | cana harivikramanta paterupakhyanakathanam | yatha vivedina i- dadisu prayodasapadesu vinayo viseya iti kathanam | tatra vinoyate apaniyate bataprakaram kita- kadhi baneneti vinaya iti nirvacanakathananca | catha nibbana sadhakan yogan sadhayatiti sadhuriti tajnacanakathanam | taca dhanimunerupakhyanakathanam | arunadevakhyanakathananca | atha vive- kima nilagolam karttavyaminikathanam | tatra candravarmmano nrpaterupakhyanakathanam | atha dharmadhyana- sukladhyana rupa subhadhyanaiyakathanam | evam raudradhya narttadhyana rupa subhadhyanakathanam | maja harivahana- sya kathakomanam | catha vivekina prautipurvakam sarvvasreyonidanam dharmamulam sarvvabhya datavyamiti- |