Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 80
OF CULTURE WISININ GOVERNMENT OF INDIA SL 79 Parikshamukha-laghu-vritti ALIA Pariksha-mukhapanjika A commentary on the work noticed under No. 2419. Vol, VII. p. 176. It is a treatise on the logic of the Jains. By Anantavirya. Beginning. natamarasiratnaprabhaprita nakha liye | namo jinatha dubbaramaraviramadacchide || kalankavato'bhisavadarbha yena dhimata | nyayavidyamrtam taka namo manikyamandine || pramenduvacanadaracandrikaprasare sati | madrsah ka na gayo jyotiringanasanibhah || tathapi tadvaco'purva racanaciram satam | cetahara bhatam yaddatraya navaghate jalam || maijjeyapriyaputrasya daurapasthoparodhatah | santisenarthamarabdha pariksamukhapanjika !! srimadmayaparavarasyameva prameya ratnasarakhya vagahanamavyutpateh karttum na paryyate iti mada- vagahanaya + ta prayabhidam prakaranamacaryyah praha | tatkarasya ca sambandhadivayaparijnane preca yaham pravrtti svaditi tattathanuvadapurahsaram vastunirdesa para pratijnascokama pramanadarthasamsi- disadabhavadipayyaiyah | iti vacyetayorleca siddhamalpam laghiyasah || aham bacce kim tataksa laksana kimbhutam lacta- ityadi | End. srimadvejeyanamabhudapranirgunasalinam | badaropalavam salivyamadhumanirujjitah || madiyapalo bhuvi visruta + + mayakhanama gunasiladhama | yam revatiti prathitambiketi prabhavatiti pravadanti santah || masyamabhuddhivajaninatatidanambuvaho bhuvi horapayah | khagoja vistaranabho'sumali samyaktaratnabharanacitangah || tasyoparodhavasateा visadorako manika nandikrtasa khanaga dhabodham | spastikrtam katipayairvacanavadara valaprabodhaka rametadanantavoyyai || Colophon. iti sraparosamu khalaghu stabhih samapta | visayah| manika nandinapariksamukhabhidhanaje navyacacatrasya vyakhyanam| (pariksa- musvasamidam purvvana vidyatamiti sreyas ) |
